दुर्गा सप्तशती सिद्ध सम्पुट मंत्र

Durga Saptashati Siddha Samput Mantra Lyrics सामूहिक कल्याण के लिये मंत्र – देव्या यया ततमिदं जगदात्मशक्त्यानिश्शेषदेवगणशक्तिसमूहमूत्र्या ।तामम्बिकामखिलदेवमहर्षिपूज्यांभक्त्या नताः स्म विदधातु शुभानि सा नः ॥ विश्व के अशुभ तथा भय का विनाश करने के लिये मंत्र – यस्याः प्रभावमतुलं भगवाननन्तोब्रह्मा हरश्च न हि वक्तुमलं बलं च ।सा चण्डिकाखिलजगत्परिपालनायनाशाय चाशुभभयस्य मतिं करोतु ॥ विश्व की रक्षा के लिये मंत्र […]

Continue Reading

श्रीदुर्गासप्तशती – अष्टमोऽध्यायः

Durga Saptashati Ashtam Adhyay Sanskrit Lyrics ॥ श्रीदुर्गासप्तशती – अष्टमोऽध्यायः ॥ रक्तबीज-वध ॥ ध्यानम् ॥ ॐ अरुणां करुणातरङ्गिताक्षींधृतपाशाङ्कुशबाणचापहस्ताम्।अणिमादिभिरावृतां मयूखै-रहमित्येव विभावये भवानीम्॥ “ॐ” ऋषिरुवाच॥1॥ चण्डे च निहते दैत्ये मुण्डे च विनिपातिते।बहुलेषु च सैन्येषु क्षयितेष्वसुरेश्वरः॥2॥ ततः कोपपराधीनचेताः शुम्भः प्रतापवान्।उद्योगं सर्वसैन्यानां दैत्यानामादिदेश ह॥3॥ अद्य सर्वबलैर्दैत्याः षडशीतिरुदायुधाः।कम्बूनां चतुरशीतिर्निर्यान्तु स्वबलैर्वृताः॥4॥ कोटिवीर्याणि पञ्चाशदसुराणां कुलानि वै।शतं कुलानि धौम्राणां निर्गच्छन्तु ममाज्ञया॥5॥ कालका दौर्हृदा […]

Continue Reading

श्रीदुर्गासप्तशती – प्रथम अध्याय

Durga Saptashati pratham adhay Lyrics ॥ श्रीदुर्गासप्तशती – प्रथमोऽध्यायः ॥ मेधा ऋषि का राजा सुरथ और समाधि को भगवती की महिमा बताते हुए मधु-कैटभ-वध का प्रसंग सुनाना ॥ विनियोगः ॥ ॐ प्रथमचरित्रस्य ब्रह्मा ऋषिः,महाकाली देवता, गायत्री छन्दः,नन्दा शक्तिः, रक्तदन्तिका बीजम्, अग्निस्तत्त्वम्,ऋग्वेदः स्वरूपम्, श्रीमहाकालीप्रीत्यर्थे प्रथमचरित्रजपे विनियोगः। ॥ ध्यानम् ॥ ॐ खड्गं चक्रगदेषुचापपरिघाञ्छूलं भुशुण्डीं शिरःशङ्खं सन्दधतीं करैस्त्रिनयनां […]

Continue Reading

दुर्गा पूजा पुष्पांजली (Durga Puja Pushpanjali)

Durga Puja Pushpanjali lyrics in Hindi प्रथम पुष्पांजली मंत्रॐ जयन्ती, मङ्गला, काली, भद्रकाली, कपालिनी ।दुर्गा, शिवा, क्षमा, धात्री, स्वाहा, स्वधा नमोऽस्तु ते॥एष सचन्दन गन्ध पुष्प बिल्व पत्राञ्जली ॐ ह्रीं दुर्गायै नमः॥ द्वितीय पुष्पांजली मंत्रॐ महिषघ्नी महामाये चामुण्डे मुण्डमालिनी ।आयुरारोग्यविजयं देहि देवि! नमोऽस्तु ते ॥एष सचन्दन गन्ध पुष्प बिल्व पत्राञ्जली ॐ ह्रीं दुर्गायै नमः ॥ तृतीया […]

Continue Reading