दुर्गा सप्तशती सिद्ध सम्पुट मंत्र

Durga Saptashati Siddha Samput Mantra Lyrics सामूहिक कल्याण के लिये मंत्र – देव्या यया ततमिदं जगदात्मशक्त्यानिश्शेषदेवगणशक्तिसमूहमूत्र्या ।तामम्बिकामखिलदेवमहर्षिपूज्यांभक्त्या नताः स्म विदधातु शुभानि सा नः ॥ विश्व के अशुभ तथा भय का विनाश करने के लिये मंत्र – यस्याः प्रभावमतुलं भगवाननन्तोब्रह्मा हरश्च न हि वक्तुमलं बलं च ।सा चण्डिकाखिलजगत्परिपालनायनाशाय चाशुभभयस्य मतिं करोतु ॥ विश्व की रक्षा के लिये मंत्र […]

Continue Reading

श्रीदुर्गासप्तशती – द्वादशोऽध्यायः

Durga Saptashati Dvadash Adhyay Sanskrit Lyrics ॥ श्रीदुर्गासप्तशती – द्वादशोऽध्यायः ॥ देवी-चरित्रों के पाठ का माहात्म्य ॥ ध्यानम् ॥ ॐ विद्युद्दामसमप्रभां मृगपतिस्कन्धस्थितां भीषणांकन्याभिः करवालखेटविलसद्धस्ताभिरासेविताम्।हस्तैश्चक्रगदासिखेटविशिखांश्चापं गुणं तर्जनींबिभ्राणामनलात्मिकां शशिधरां दुर्गां त्रिनेत्रां भजे॥ “ॐ” देव्युवाच॥1॥ एभिः स्तवैश्च मां नित्यं स्तोष्यते यः समाहितः।तस्याहं सकलां बाधां नाशयिष्याम्यसंशयम्*॥2॥ मधुकैटभनाशं च महिषासुरघातनम्।कीर्तयिष्यन्ति ये तद्वद् वधं शुम्भनिशुम्भयोः॥3॥ अष्टम्यां च चतुर्दश्यां नवम्यां चैकचेतसः।श्रोष्यन्ति चैव […]

Continue Reading

श्रीदुर्गासप्तशती – अष्टमोऽध्यायः

Durga Saptashati Ashtam Adhyay Sanskrit Lyrics ॥ श्रीदुर्गासप्तशती – अष्टमोऽध्यायः ॥ रक्तबीज-वध ॥ ध्यानम् ॥ ॐ अरुणां करुणातरङ्गिताक्षींधृतपाशाङ्कुशबाणचापहस्ताम्।अणिमादिभिरावृतां मयूखै-रहमित्येव विभावये भवानीम्॥ “ॐ” ऋषिरुवाच॥1॥ चण्डे च निहते दैत्ये मुण्डे च विनिपातिते।बहुलेषु च सैन्येषु क्षयितेष्वसुरेश्वरः॥2॥ ततः कोपपराधीनचेताः शुम्भः प्रतापवान्।उद्योगं सर्वसैन्यानां दैत्यानामादिदेश ह॥3॥ अद्य सर्वबलैर्दैत्याः षडशीतिरुदायुधाः।कम्बूनां चतुरशीतिर्निर्यान्तु स्वबलैर्वृताः॥4॥ कोटिवीर्याणि पञ्चाशदसुराणां कुलानि वै।शतं कुलानि धौम्राणां निर्गच्छन्तु ममाज्ञया॥5॥ कालका दौर्हृदा […]

Continue Reading

दुर्गा पूजा पुष्पांजली (Durga Puja Pushpanjali)

Durga Puja Pushpanjali lyrics in Hindi प्रथम पुष्पांजली मंत्रॐ जयन्ती, मङ्गला, काली, भद्रकाली, कपालिनी ।दुर्गा, शिवा, क्षमा, धात्री, स्वाहा, स्वधा नमोऽस्तु ते॥एष सचन्दन गन्ध पुष्प बिल्व पत्राञ्जली ॐ ह्रीं दुर्गायै नमः॥ द्वितीय पुष्पांजली मंत्रॐ महिषघ्नी महामाये चामुण्डे मुण्डमालिनी ।आयुरारोग्यविजयं देहि देवि! नमोऽस्तु ते ॥एष सचन्दन गन्ध पुष्प बिल्व पत्राञ्जली ॐ ह्रीं दुर्गायै नमः ॥ तृतीया […]

Continue Reading