श्रीदुर्गासप्तशती – तृतीयोऽध्यायः

Durga Saptashati Tritiya Adhyay Lyrics ॥ श्रीदुर्गासप्तशती – तृतीयोऽध्यायः ॥ सेनापतियोंसहित महिषासुर का वध ॥ ध्यानम् ॥ॐ उद्यद्भानुसहस्रकान्तिमरुणक्षौमां शिरोमालिकांरक्तालिप्तपयोधरां जपवटीं विद्यामभीतिं वरम्।हस्ताब्जैर्दधतीं त्रिनेत्रविलसद्वक्त्रारविन्दश्रियंदेवीं बद्धहिमांशुरत्नमुकुटां वन्देऽरविन्दस्थिताम्॥ “ॐ” ऋषिररुवाच॥1॥ निहन्यमानं तत्सैन्यमवलोक्य महासुरः।सेनानीश्चिक्षुरः कोपाद्ययौ योद्धुमथाम्बिकाम्॥2॥ स देवीं शरवर्षेण ववर्ष समरेऽसुरः।यथा मेरुगिरेः शृङ्गं तोयवर्षेण तोयदः॥3॥ तस्यच्छित्त्वा ततो देवी लीलयैव शरोत्करान्।जघान तुरगान् बाणैर्यन्तारं चैव वाजिनाम्॥4॥ चिच्छेद च धनुः सद्यो ध्वजं […]

Continue Reading