श्रीदुर्गासप्तशती – षष्ठोऽध्यायः
Durga Saptashati Shashtham Adhyay Sanskrit Lyrics ॥ श्रीदुर्गासप्तशती – षष्ठोऽध्यायः ॥ धूम्रलोचन-वध ॥ ध्यानम् ॥ ॐ नागाधीश्वरविष्टरां फणिफणोत्तंसोरुरत्नावली-भास्वद्देहलतां दिवाकरनिभां नेत्रत्रयोद्भासिताम्।मालाकुम्भकपालनीरजकरां चन्द्रार्धचूडां परांसर्वज्ञेश्वरभैरवाङ्कनिलयां पद्मावतीं चिन्तये॥ “ॐ” ऋषिरुवाच॥1॥ इत्याकर्ण्य वचो देव्याः स दूतोऽमर्षपूरितः।समाचष्ट समागम्य दैत्यराजाय विस्तरात्॥2॥ तस्य दूतस्य तद्वाक्यमाकर्ण्यासुरराट् ततः।सक्रोधः प्राह दैत्यानामधिपं धूम्रलोचनम्॥3॥ हे धूम्रलोचनाशु त्वं स्वसैन्यपरिवारितः।तामानय बलाद् दुष्टां केशाकर्षणविह्वलाम्॥4॥ तत्परित्राणदः कश्चिद्यदि वोत्तिष्ठतेऽपरः।स हन्तव्योऽमरो वापि यक्षो गन्धर्व […]
Continue Reading