दुर्गा सप्तशती सिद्ध सम्पुट मंत्र

Durga Saptashati Siddha Samput Mantra Lyrics सामूहिक कल्याण के लिये मंत्र – देव्या यया ततमिदं जगदात्मशक्त्यानिश्शेषदेवगणशक्तिसमूहमूत्र्या ।तामम्बिकामखिलदेवमहर्षिपूज्यांभक्त्या नताः स्म विदधातु शुभानि सा नः ॥ विश्व के अशुभ तथा भय का विनाश करने के लिये मंत्र – यस्याः प्रभावमतुलं भगवाननन्तोब्रह्मा हरश्च न हि वक्तुमलं बलं च ।सा चण्डिकाखिलजगत्परिपालनायनाशाय चाशुभभयस्य मतिं करोतु ॥ विश्व की रक्षा के लिये मंत्र […]

Continue Reading

श्रीदुर्गासप्तशती – द्वादशोऽध्यायः

Durga Saptashati Dvadash Adhyay Sanskrit Lyrics ॥ श्रीदुर्गासप्तशती – द्वादशोऽध्यायः ॥ देवी-चरित्रों के पाठ का माहात्म्य ॥ ध्यानम् ॥ ॐ विद्युद्दामसमप्रभां मृगपतिस्कन्धस्थितां भीषणांकन्याभिः करवालखेटविलसद्धस्ताभिरासेविताम्।हस्तैश्चक्रगदासिखेटविशिखांश्चापं गुणं तर्जनींबिभ्राणामनलात्मिकां शशिधरां दुर्गां त्रिनेत्रां भजे॥ “ॐ” देव्युवाच॥1॥ एभिः स्तवैश्च मां नित्यं स्तोष्यते यः समाहितः।तस्याहं सकलां बाधां नाशयिष्याम्यसंशयम्*॥2॥ मधुकैटभनाशं च महिषासुरघातनम्।कीर्तयिष्यन्ति ये तद्वद् वधं शुम्भनिशुम्भयोः॥3॥ अष्टम्यां च चतुर्दश्यां नवम्यां चैकचेतसः।श्रोष्यन्ति चैव […]

Continue Reading

श्रीदुर्गासप्तशती – अष्टमोऽध्यायः

Durga Saptashati Ashtam Adhyay Sanskrit Lyrics ॥ श्रीदुर्गासप्तशती – अष्टमोऽध्यायः ॥ रक्तबीज-वध ॥ ध्यानम् ॥ ॐ अरुणां करुणातरङ्गिताक्षींधृतपाशाङ्कुशबाणचापहस्ताम्।अणिमादिभिरावृतां मयूखै-रहमित्येव विभावये भवानीम्॥ “ॐ” ऋषिरुवाच॥1॥ चण्डे च निहते दैत्ये मुण्डे च विनिपातिते।बहुलेषु च सैन्येषु क्षयितेष्वसुरेश्वरः॥2॥ ततः कोपपराधीनचेताः शुम्भः प्रतापवान्।उद्योगं सर्वसैन्यानां दैत्यानामादिदेश ह॥3॥ अद्य सर्वबलैर्दैत्याः षडशीतिरुदायुधाः।कम्बूनां चतुरशीतिर्निर्यान्तु स्वबलैर्वृताः॥4॥ कोटिवीर्याणि पञ्चाशदसुराणां कुलानि वै।शतं कुलानि धौम्राणां निर्गच्छन्तु ममाज्ञया॥5॥ कालका दौर्हृदा […]

Continue Reading

श्रीदुर्गासप्तशती – प्रथम अध्याय

Durga Saptashati pratham adhay Lyrics ॥ श्रीदुर्गासप्तशती – प्रथमोऽध्यायः ॥ मेधा ऋषि का राजा सुरथ और समाधि को भगवती की महिमा बताते हुए मधु-कैटभ-वध का प्रसंग सुनाना ॥ विनियोगः ॥ ॐ प्रथमचरित्रस्य ब्रह्मा ऋषिः,महाकाली देवता, गायत्री छन्दः,नन्दा शक्तिः, रक्तदन्तिका बीजम्, अग्निस्तत्त्वम्,ऋग्वेदः स्वरूपम्, श्रीमहाकालीप्रीत्यर्थे प्रथमचरित्रजपे विनियोगः। ॥ ध्यानम् ॥ ॐ खड्गं चक्रगदेषुचापपरिघाञ्छूलं भुशुण्डीं शिरःशङ्खं सन्दधतीं करैस्त्रिनयनां […]

Continue Reading

माँ बगलामुखी अष्टोत्तर-शतनाम-स्तोत्रम्

Maa Baglamukhi Ashtottara Shatnam Stotram Lyrics in Hindi ओम् ब्रह्मास्त्र-रुपिणी देवी,माता श्रीबगलामुखी ।चिच्छिक्तिर्ज्ञान-रुपा च,ब्रह्मानन्द-प्रदायिनी ॥ 1 ॥ महा-विद्या महा-लक्ष्मी,श्रीमत् -त्रिपुर-सुन्दरी ।भुवनेशी जगन्माता,पार्वती सर्व-मंगला ॥ 2 ॥ ललिता भैरवी शान्ता,अन्नपूर्णा कुलेश्वरी ।वाराही छिन्नमस्ता च,तारा काली सरस्वती ॥ 3 ॥ जगत् -पूज्या महा-माया,कामेशी भग-मालिनी ।दक्ष-पुत्री शिवांकस्था,शिवरुपा शिवप्रिया ॥ 4 ॥ सर्व-सम्पत्-करी देवी,सर्व-लोक वशंकरी ।वेद-विद्या महा-पूज्या,भक्ताद्वेषी भयंकरी ॥ 5 […]

Continue Reading
Siddha Kunjika Stotram - vedicstotra.com

Siddha Kunjika Stotram

Siddha Kunjika Stotram Lyrics in English ॥ Durga Saptashati: Siddhakunjikastotram ॥ Shiva Uvach:Shrunu Devi Pravakshyami, Kunjikastotramuttamam ।Yen Mantra Prabandh Chandijap: Shubho Bhavet ॥ 1 ॥ Na Kavachan Nargalastotran Kilakam N Rahshyakam ।Na Sooktan Napi Dhyanan Ch Na Nyaso Na Ch Varchanam ॥ 2 ॥ Kunjikapathamatren Durgapathaphalam Labhet ।Ati Guhayataran Devi Devanampi Rarekam ॥ 3 ॥ […]

Continue Reading
Siddha Kunjika Stotram - vedicstotra.com

सिद्ध कुञ्जिका स्तोत्रम्

Siddha Kunjika Stotram Lyrics in Hindi ॥ दुर्गा सप्तशती: सिद्धकुञ्जिकास्तोत्रम् ॥ शिव उवाच:शृणु देवि प्रवक्ष्यामि, कुञ्जिकास्तोत्रमुत्तमम् ।येन मन्त्रप्रभावेण चण्डीजापः शुभो भवेत ॥1॥ न कवचं नार्गलास्तोत्रं कीलकं न रहस्यकम् ।न सूक्तं नापि ध्यानं च न न्यासो न च वार्चनम् ॥2॥ कुञ्जिकापाठमात्रेण दुर्गापाठफलं लभेत् ।अति गुह्यतरं देवि देवानामपि दुर्लभम् ॥3॥ गोपनीयं प्रयत्नेनस्वयोनिरिव पार्वति ।मारणं मोहनं वश्यंस्तम्भनोच्चाटनादिकम् ।पाठमात्रेण […]

Continue Reading

दुर्गा पूजा पुष्पांजली (Durga Puja Pushpanjali)

Durga Puja Pushpanjali lyrics in Hindi प्रथम पुष्पांजली मंत्रॐ जयन्ती, मङ्गला, काली, भद्रकाली, कपालिनी ।दुर्गा, शिवा, क्षमा, धात्री, स्वाहा, स्वधा नमोऽस्तु ते॥एष सचन्दन गन्ध पुष्प बिल्व पत्राञ्जली ॐ ह्रीं दुर्गायै नमः॥ द्वितीय पुष्पांजली मंत्रॐ महिषघ्नी महामाये चामुण्डे मुण्डमालिनी ।आयुरारोग्यविजयं देहि देवि! नमोऽस्तु ते ॥एष सचन्दन गन्ध पुष्प बिल्व पत्राञ्जली ॐ ह्रीं दुर्गायै नमः ॥ तृतीया […]

Continue Reading