श्रीदुर्गासप्तशती – एकादशोऽध्यायः

Durga Saptashati Ekadash Adhyay Lyrics ॥ श्रीदुर्गासप्तशती – एकादशोऽध्यायः ॥ देवताओं द्वारा देवी की सतुति तथा देवी द्वारा देवताओं को वरदान ॥ ध्यानम् ॥ ॐ बालरविद्युतिमिन्दुकिरीटां तुङ्गकुचां नयनत्रययुक्ताम्।स्मेरमुखीं वरदाङ्कुशपाशाभीतिकरां प्रभजे भुवनेशीम्॥ “ॐ” ऋषिरुवाच॥1॥ देव्या हते तत्र महासुरेन्द्रेसेन्द्राः सुरा वह्निपुरोगमास्ताम्।कात्यायनीं तुष्टुवुरिष्टलाभाद्*विकाशिवक्त्राब्जविकाशिताशाः*॥2॥ देवि प्रपन्नार्तिहरे प्रसीदप्रसीद मातर्जगतोऽखिलस्य।प्रसीद विश्वेश्वरि पाहि विश्वंत्वमीश्वरी देवि चराचरस्य॥3॥ आधारभूता जगतस्त्वमेकामहीस्वरूपेण यतः स्थितासि।अपां स्वरूपस्थितया त्वयैत-दाप्यायते […]

Continue Reading

श्रीदुर्गासप्तशती – दशमोऽध्यायः

Durga Saptashati Dasham Adhyay Lyrics ॥ श्रीदुर्गासप्तशती – दशमोऽध्यायः ॥ शुम्भ-वध ॥ ध्यानम् ॥ ॐ उत्तप्तहेमरुचिरां रविचन्द्रवह्नि-नेत्रां धनुश्शरयुताङ्कुशपाशशूलम्।रम्यैर्भुजैश्च दधतीं शिवशक्तिरूपांकामेश्वरीं हृदि भजामि धृतेन्दुलेखाम्॥ “ॐ” ऋषिरुवाच॥1॥ निशुम्भं निहतं दृष्ट्वा भ्रातरं प्राणसम्मितम्।हन्यमानं बलं चैव शुम्भः क्रुद्धोऽब्रवीद्वचः॥2॥ बलावलेपाद्दुष्टे* त्वं मा दुर्गे गर्वमावह।अन्यासां बलमाश्रित्य युद्ध्यसे यातिमानिनी॥3॥ देव्युवाच॥4॥ एकैवाहं जगत्यत्र द्वितीया का ममापरा।पश्यैता दुष्ट मय्येव विशन्त्यो मद्विभूतयः*॥5॥ ततः समस्तास्ता देव्यो […]

Continue Reading

श्रीदुर्गासप्तशती – नवमोऽध्यायः

Durga Saptashati Navam Adhyay Sanskrit Lyrics ॥ श्रीदुर्गासप्तशती – नवमोऽध्यायः ॥ निशुम्भ-वध ॥ ध्यानम् ॥ ॐ बन्धूककाञ्चननिभं रुचिराक्षमालांपाशाङ्कुशौ च वरदां निजबाहुदण्डैः।बिभ्राणमिन्दुशकलाभरणं त्रिनेत्र-मर्धाम्बिकेशमनिशं वपुराश्रयामि॥ “ॐ” राजोवाच॥1॥ विचित्रमिदमाख्यातं भगवन् भवता मम।देव्याश्चरितमाहात्म्यं रक्तबीजवधाश्रितम्॥2॥ भूयश्चेच्छाम्यहं श्रोतुं रक्तबीजे निपातिते।चकार शुम्भो यत्कर्म निशुम्भश्चातिकोपनः॥3॥ ऋषिरुवाच॥4॥ चकार कोपमतुलं रक्तबीजे निपातिते।शुम्भासुरो निशुम्भश्च हतेष्वन्येषु चाहवे॥5॥ हन्यमानं महासैन्यं विलोक्यामर्षमुद्वहन्।अभ्यधावन्निशुम्भोऽथ मुख्ययासुरसेनया॥6॥ तस्याग्रतस्तथा पृष्ठे पार्श्वयोश्च महासुराः।सन्दष्टौष्ठपुटाः क्रुद्धा हन्तुं […]

Continue Reading

श्रीदुर्गासप्तशती – सप्तमोऽध्यायः

Durga Saptashati Saptam Adhyay Sanskrit Lyrics ॥ श्रीदुर्गासप्तशती – सप्तमोऽध्यायः ॥ चण्ड और मुण्डका वध ॥ ध्यानम् ॥ ॐ ध्यायेयं रत्नपीठे शुककलपठितं शृण्वतीं श्यामलाङ्गींन्यस्तैकाङ्घ्रिं सरोजे शशिशकलधरां वल्लकीं वादयन्तीम्।कह्लाराबद्धमालां नियमितविलसच्चोलिकां रक्तवस्त्रांमातङ्गीं शङ्खपात्रां मधुरमधुमदां चित्रकोद्भासिभालाम्॥ “ॐ” ऋषिरुवाच॥1॥ आज्ञप्तास्ते ततो दैत्याश्चण्डमुण्डपुरोगमाः।चतुरङ्गबलोपेता ययुरभ्युद्यतायुधाः॥2॥ ददृशुस्ते ततो देवीमीषद्धासां व्यवस्थिताम्।सिंहस्योपरि शैलेन्द्रशृङ्गे महति काञ्चने॥3॥ ते दृष्ट्वा तां समादातुमुद्यमं चक्रुरुद्यताः।आकृष्टचापासिधरास्तथान्ये तत्समीपगाः॥4॥ ततः कोपं चकारोच्चैरम्बिका […]

Continue Reading

श्रीदुर्गासप्तशती – षष्ठोऽध्यायः

Durga Saptashati Shashtham Adhyay Sanskrit Lyrics ॥ श्रीदुर्गासप्तशती – षष्ठोऽध्यायः ॥ धूम्रलोचन-वध ॥ ध्यानम् ॥ ॐ नागाधीश्वरविष्टरां फणिफणोत्तंसोरुरत्नावली-भास्वद्देहलतां दिवाकरनिभां नेत्रत्रयोद्भासिताम्।मालाकुम्भकपालनीरजकरां चन्द्रार्धचूडां परांसर्वज्ञेश्वरभैरवाङ्कनिलयां पद्मावतीं चिन्तये॥ “ॐ” ऋषिरुवाच॥1॥ इत्याकर्ण्य वचो देव्याः स दूतोऽमर्षपूरितः।समाचष्ट समागम्य दैत्यराजाय विस्तरात्॥2॥ तस्य दूतस्य तद्वाक्यमाकर्ण्यासुरराट् ततः।सक्रोधः प्राह दैत्यानामधिपं धूम्रलोचनम्॥3॥ हे धूम्रलोचनाशु त्वं स्वसैन्यपरिवारितः।तामानय बलाद् दुष्टां केशाकर्षणविह्वलाम्॥4॥ तत्परित्राणदः कश्चिद्यदि वोत्तिष्ठतेऽपरः।स हन्तव्योऽमरो वापि यक्षो गन्धर्व […]

Continue Reading

श्रीदुर्गासप्तशती – पञ्चमोऽध्यायः

Durga Saptashati Pancham Adhyay Sanskrit Lyrics ॥ श्रीदुर्गासप्तशती – पञ्चमोऽध्यायः ॥ देवताओं द्वारा देवी की स्तुति,चण्ड-मुण्डके मुख से अम्बिका के रूप की प्रशंसा सुनकरशुम्भ का उनके पास दूत भेजना और दूत का निराश लौटना ॥ विनियोगः ॥ ॐ अस्य श्रीउत्तरचरित्रस्य रुद्र ऋषिः,महासरस्वती देवता, अनुष्टुप्छन्दः, भीमा शक्तिः, भ्रामरी बीजम्,सूर्यस्तत्त्वम्, सामवेदः स्वरूपम्,महासरस्वतीप्रीत्यर्थे उत्तरचरित्रपाठे विनियोगः। ॥ ध्यानम् ॥ […]

Continue Reading

श्रीदुर्गासप्तशती – चतुर्थोऽध्यायः

Durga Saptashati Chaturtha Adhyay Sanskrit Lyrics ॥ श्रीदुर्गासप्तशती – चतुर्थोऽध्यायः ॥ इन्द्रादि देवताओं द्वारा देवी की स्तुति ॥ ध्यानम् ॥ॐ कालाभ्राभां कटाक्षैररिकुलभयदां मौलिबद्धेन्दुरेखांशड्खं चक्रं कृपाणं त्रिशिखमपि करैरुद्वहन्तीं त्रिनेत्राम्।सिंहस्कन्धाधिरूढां त्रिभुवनमखिलं तेजसा पूरयन्तींध्यायेद् दुर्गां जयाख्यां त्रिदशपरिवृतां सेवितां सिद्धिकामैः॥ “ॐ” ऋषिरुवाच*॥1॥ शक्रादयः सुरगणा निहतेऽतिवीर्येतस्मिन्दुरात्मनि सुरारिबले च देव्या।तां तुष्टुवुः प्रणतिनम्रशिरोधरांसावाग्भिः प्रहर्षपुलकोद्गमचारुदेहाः॥2॥ देव्या यया ततमिदं जगदात्मशक्त्यानिश्शेषदेवगणशक्तिसमूहमूर्त्या।तामम्बिकामखिलदेवमहर्षिपूज्यांभक्त्या नताः स्म विदधातु शुभानि […]

Continue Reading

श्रीदुर्गासप्तशती – तृतीयोऽध्यायः

Durga Saptashati Tritiya Adhyay Lyrics ॥ श्रीदुर्गासप्तशती – तृतीयोऽध्यायः ॥ सेनापतियोंसहित महिषासुर का वध ॥ ध्यानम् ॥ॐ उद्यद्भानुसहस्रकान्तिमरुणक्षौमां शिरोमालिकांरक्तालिप्तपयोधरां जपवटीं विद्यामभीतिं वरम्।हस्ताब्जैर्दधतीं त्रिनेत्रविलसद्वक्त्रारविन्दश्रियंदेवीं बद्धहिमांशुरत्नमुकुटां वन्देऽरविन्दस्थिताम्॥ “ॐ” ऋषिररुवाच॥1॥ निहन्यमानं तत्सैन्यमवलोक्य महासुरः।सेनानीश्चिक्षुरः कोपाद्ययौ योद्धुमथाम्बिकाम्॥2॥ स देवीं शरवर्षेण ववर्ष समरेऽसुरः।यथा मेरुगिरेः शृङ्गं तोयवर्षेण तोयदः॥3॥ तस्यच्छित्त्वा ततो देवी लीलयैव शरोत्करान्।जघान तुरगान् बाणैर्यन्तारं चैव वाजिनाम्॥4॥ चिच्छेद च धनुः सद्यो ध्वजं […]

Continue Reading

श्रीदुर्गासप्तशती – द्वितीयोऽध्यायः

Durga Saptashati Dwitiya Adhyay – Sanskrit Lyrics ॥ श्रीदुर्गासप्तशती – द्वितीयोऽध्यायः ॥ देवताओं के तेज से देवी का प्रादुर्भाव और महिषासुर की सेना का वध ॥ विनियोगः ॥ॐ मध्यमचरित्रस्य विष्णुर्ऋषिः,महालक्ष्मीर्देवता, उष्णिक् छन्दः,शाकम्भरी शक्तिः, दुर्गा बीजम्,वायुस्तत्त्वम्, यजुर्वेदः स्वरूपम्,श्रीमहालक्ष्मीप्रीत्यर्थं मध्यमचरित्रजपे विनियोगः। ॥ ध्यानम् ॥ॐ अक्षस्रक्परशुं गदेषुकुलिशं पद्मं धनुष्कुण्डिकांदण्डं शक्तिमसिं च चर्म जलजं घण्टां सुराभाजनम्।शूलं पाशसुदर्शने च दधतीं […]

Continue Reading

सप्तशती न्यासः

Durga Saptashati Nyasah – Sanskrit Lyrics ॥ सप्तशतीन्यासः ॥ तदनन्तर सप्तशती के विनियोग, न्यास और ध्यान करने चाहिये। न्यास की प्रणाली पूर्ववत् है- ॥ विनियोगः ॥ प्रथममध्यमोत्तरचरित्राणां ब्रह्मविष्णुरुद्रा ऋषयः,श्रीमहाकालीमहालक्ष्मीमहासरस्वत्यो देवताः,गायत्र्युष्णिगनुष्टुभश्छन्दांसि, नन्दाशाकम्भरीभीमाः शक्तयः,रक्तदन्तिकादुर्गाभ्रामर्यो बीजानि, अग्निवायुसूर्यास्तत्त्वानि,ऋग्यजुःसामवेदा ध्यानानि, सकलकामनासिद्धयेश्रीमहाकालीमहालक्ष्मीमहासरस्वतीदेवताप्रीत्यर्थे जपे विनियोगः। ॐ खड्गिनी शूलिनी घोरा गदिनी चक्रिणी तथा।शङ्खिनी चापिनी बाणभुशुण्डीपरिघायुधा॥ अङ्गुष्ठाभ्यां नमः।ॐ शूलेन पाहि नो देवि पाहि खड्गेन चाम्बिके।घण्टास्वनेन नः […]

Continue Reading