श्री दुर्गा सप्तशती- देवीमयी

Durga Saptashati Devimayi – Sanskrit Lyrics ॥ देवीमयी ॥ तव च का किल न स्तुतिरम्बिके!सकलशब्दमयी किल ते तनुः।निखिलमूर्तिषु मे भवदन्वयोमनसिजासु बहिःप्रसरासु च॥ इति विचिन्त्य शिवे! शमिताशिवे!जगति जातमयत्नवशादिदम्।स्तुतिजपार्चनचिन्तनवर्जिता नखलु काचन कालकलास्ति मे॥ Read More: श्री दुर्गा सप्तशती संपूर्ण पाठ

Continue Reading

देव्यपराधक्षमापनस्तोत्रम्

Durga Saptashati Devi Aparadha Kshamapana Stotram Sanskrit Lyrics ॥ अथ देव्यपराधक्षमापनस्तोत्रम् ॥ न मन्त्रं नो यन्त्रं तदपि च न जाने स्तुतिमहोन चाह्वानं ध्यानं तदपि च न जाने स्तुतिकथाः।न जाने मुद्रास्ते तदपि च न जाने विलपनंपरं जाने मातस्त्वदनुसरणं क्लेशहरणम्॥1॥ विधेरज्ञानेन द्रविणविरहेणालसतयाविधेयाशक्यत्वात्तव चरणयोर्या च्युतिरभूत्।तदेतत् क्षन्तव्यं जननि सकलोद्धारिणि शिवेकुपुत्रो जायेत क्वचिदपि कुमाता न भवति॥2॥ पृथिव्यां पुत्रास्ते जननि बहवः सन्ति […]

Continue Reading

दुर्गाद्वात्रिंशन्नाममाला

Durga Saptashati Durga Dwatrimsha Namamala Sanskrit Lyrics ॥ अथ दुर्गाद्वात्रिंशन्नाममाला ॥ दुर्गा दुर्गार्तिशमनी दुर्गापद्विनिवारिणी।दुर्गमच्छेदिनी दुर्गसाधिनी दुर्गनाशिनी॥ दुर्गतोद्धारिणी दुर्गनिहन्त्री दुर्गमापहा।दुर्गमज्ञानदा दुर्गदैत्यलोकदवानला॥ दुर्गमा दुर्गमालोका दुर्गमात्मस्वरूपिणी।दुर्गमार्गप्रदा दुर्गमविद्या दुर्गमाश्रिता॥ दुर्गमज्ञानसंस्थाना दुर्गमध्यानभासिनी।दुर्गमोहा दुर्गमगा दुर्गमार्थस्वरूपिणी॥ दुर्गमासुरसंहन्त्री दुर्गमायुधधारिणी।दुर्गमाङ्गी दुर्गमता दुर्गम्या दुर्गमेश्वरी॥ दुर्गभीमा दुर्गभामा दुर्गभा दुर्गदारिणी।नामावलिमिमां यस्तु दुर्गाया मम मानवः॥ पठेत् सर्वभयान्मुक्तो भविष्यति न संशयः॥ ॥ इति दुर्गाद्वात्रिंशन्नाममाला सम्पूर्णम् ॥ Read Next : देव्यपराधक्षमापनस्तोत्रम्

Continue Reading

मूर्तिरहस्यम्

Durga Saptashati Murti Rahasyam Sanskrit Lyrics ॥ अथ मूर्तिरहस्यम् ॥ ऋषिरुवाच ॐ नन्दा भगवती नाम या भविष्यति नन्दजा।स्तुता सा पूजिता भक्त्या वशीकुर्याज्जगत्त्रयम्॥1॥ कनकोत्तमकान्तिः सा सुकान्तिकनकाम्बरा।देवी कनकवर्णाभा कनकोत्तमभूषणा॥2॥ कमलाङ्कुशपाशाब्जैरलङ्कृतचतुर्भुजा।इन्दिरा कमला लक्ष्मीः सा श्री रुक्माम्बुजासना॥3॥ या रक्तदन्तिका नाम देवी प्रोक्ता मयानघ।तस्याः स्वरूपं वक्ष्यामि शृणु सर्वभयापहम्॥4॥ रक्ताम्बरा रक्तवर्णा रक्तसर्वाङ्गभूषणा।रक्तायुधा रक्तनेत्रा रक्तकेशातिभीषणा॥5॥ रक्ततीक्ष्णनखा रक्तदशना रक्तदन्तिका।पतिं नारीवानुरक्ता देवी भक्तं भजेज्जनम्॥6॥ वसुधेव विशाला […]

Continue Reading

वैकृतिकं रहस्यम्

Durga Saptashati Vaikritikam Rahasyam Lyrics ॥ अथ वैकृतिकं रहस्यम् ॥ ऋषिरुवाच ॐ त्रिगुणा तामसी देवी सात्त्विकी या त्रिधोदिता।सा शर्वा चण्डिका दुर्गा भद्रा भगवतीर्यते॥1॥ योगनिद्रा हरेरुक्ता महाकाली तमोगुणा।मधुकैटभनाशार्थं यां तुष्टावाम्बुजासनः॥2॥ दशवक्त्रा दशभुजा दशपादाञ्जनप्रभा।विशालया राजमाना त्रिंशल्लोचनमालया॥3॥ स्फुरद्दशनदंष्ट्रा सा भीमरूपापि भूमिप।रूपसौभाग्यकान्तीनां सा प्रतिष्ठा महाश्रियः॥4॥ खड्गबाणगदाशूलचक्रशङ्खभुशुण्डिभृत्।परिघं कार्मुकं शीर्षं निश्च्योतद्रुधिरं दधौ॥5॥ एषा सा वैष्णवी माया महाकाली दुरत्यया।आराधिता वशीकुर्यात् पूजाकर्तुश्चराचरम्॥6॥ सर्वदेवशरीरेभ्यो याऽऽविर्भूतामितप्रभा।त्रिगुणा […]

Continue Reading

प्राधानिकं रहस्यम्

Durga Saptashati Pradhanikam Rahasyam – Sanskrit Lyrics ॥ अथ प्राधानिकं रहस्यम् ॥ ॥ विनियोगः ॥ ॐ अस्य श्रीसप्तशतीरहस्यत्रयस्यनारायण ऋषिरनुष्टुप्छन्दः,महाकालीमहालक्ष्मीमहासरस्वत्यो देवतायथोक्तफलावाप्त्यर्थं जपे विनियोगः। राजोवाच भगवन्नवतारा मेचण्डिकायास्त्वयोदिताः।एतेषां प्रकृतिं ब्रह्मन्प्रधानं वक्तुमर्हसि॥1॥ आराध्यं यन्मया देव्याःस्वरूपं येन च द्विज।विधिना ब्रूहि सकलंयथावत्प्रणतस्य मे॥2॥ ऋषिरुवाच इदं रहस्यं परममनाख्येयं प्रचक्षते।भक्तोऽसीति न मे किञ्चित्तवावाच्यं नराधिप॥3॥ सर्वस्याद्या महालक्ष्मीस्त्रिगुणा परमेश्वरी।लक्ष्यालक्ष्यस्वरूपा सा व्याप्य कृत्स्नं व्यवस्थिता॥4॥ मातुलुङ्गं गदां खेटं पानपात्रं […]

Continue Reading

तन्त्रोक्तं देवीसूक्तम्

Durga Saptashati Tantroktam Devi Suktam Lyrics ॥ अथ तन्त्रोक्तं देवीसूक्तम् ॥ नमो देव्यै महादेव्यै शिवायै सततं नमः।नमः प्रकृत्यै भद्रायै नियताः प्रणताः स्म ताम्॥1॥ रौद्रायै नमो नित्यायै गौर्यै धात्र्यै नमो नमः।ज्योत्स्नायै चेन्दुरुपिण्यै सुखायै सततं नमः॥2॥ कल्याण्यै प्रणतां वृद्ध्यै सिद्ध्यै कुर्मो नमो नमः।नैर्ऋत्यै भूभृतां लक्ष्म्यै शर्वाण्यै ते नमो नमः॥3॥ दुर्गायै दुर्गपारायै सारायै सर्वकारिण्यै।ख्यात्यै तथैव कृष्णायै धूम्रायै सततं नमः॥4॥ […]

Continue Reading

ऋग्वेदोक्तं देवीसूक्तम्

Durga Saptashati Rigvedoktam Devi Suktam Lyrics ॥ ऋग्वेदोक्तं देवीसूक्तम् ॥ ॥ विनियोगः ॥ ॐ अहमित्यष्टर्चस्य सूक्तस्य वागाम्भृणी ऋषिः,सच्चित्सुखात्मकः सर्वगतः परमात्मा देवता,द्वितीयाया ॠचो जगती, शिष्टानां त्रिष्टुप् छन्दः,देवीमाहात्म्यपाठे विनियोगः।* ॥ ध्यानम् ॥ ॐ सिंहस्था शशिशेखरा मरकतप्रख्यैश्चतुर्भिर्भुजैःशङ्खं चक्रधनुःशरांश्च दधती नेत्रैस्त्रिभिः शोभिता।आमुक्ताङ्गदहारकङ्कणरणत्काञ्चीरणन्नूपुरादुर्गा दुर्गतिहारिणी भवतु नो रत्नोल्लसत्कुण्डला॥* ॥ देवीसूक्तम्* ॥ ॐ अहं रुद्रेभिर्वसुभिश्चराम्यहमादित्यैरुत विश्वदेवैः।अहं मित्रावरुणोभा बिभर्म्यहमिन्द्राग्नी अहमश्विनोभा॥1॥ अहं सोममाहनसं बिभर्म्यहं त्वष्टारमुत […]

Continue Reading

श्रीदुर्गासप्तशती – त्रयोदशोऽध्यायः

Durga Saptashati Trayodash Adhyay Sanskrit Lyrics ॥ श्रीदुर्गासप्तशती – त्रयोदशोऽध्यायः ॥ सुरथ और वैश्य को देवी का वरदान ॥ ध्यानम् ॥ ॐ बालार्कमण्डलाभासां चतुर्बाहुं त्रिलोचनाम्।पाशाङ्कुशवराभीतीर्धारयन्तीं शिवां भजे॥ “ॐ” ऋषिरुवाच॥1॥ एतत्ते कथितं भूप देवीमाहात्म्यमुत्तमम्।एवंप्रभावा सा देवी ययेदं धार्यते जगत्॥2॥ विद्या तथैव क्रियते भगवद्विष्णुमायया।तया त्वमेष वैश्यश्च तथैवान्ये विवेकिनः॥3॥ मोह्यन्ते मोहिताश्चैव मोहमेष्यन्ति चापरे।तामुपैहि महाराज शरणं परमेश्वरीम्॥4॥ आराधिता सैव […]

Continue Reading

श्रीदुर्गासप्तशती – द्वादशोऽध्यायः

Durga Saptashati Dvadash Adhyay Sanskrit Lyrics ॥ श्रीदुर्गासप्तशती – द्वादशोऽध्यायः ॥ देवी-चरित्रों के पाठ का माहात्म्य ॥ ध्यानम् ॥ ॐ विद्युद्दामसमप्रभां मृगपतिस्कन्धस्थितां भीषणांकन्याभिः करवालखेटविलसद्धस्ताभिरासेविताम्।हस्तैश्चक्रगदासिखेटविशिखांश्चापं गुणं तर्जनींबिभ्राणामनलात्मिकां शशिधरां दुर्गां त्रिनेत्रां भजे॥ “ॐ” देव्युवाच॥1॥ एभिः स्तवैश्च मां नित्यं स्तोष्यते यः समाहितः।तस्याहं सकलां बाधां नाशयिष्याम्यसंशयम्*॥2॥ मधुकैटभनाशं च महिषासुरघातनम्।कीर्तयिष्यन्ति ये तद्वद् वधं शुम्भनिशुम्भयोः॥3॥ अष्टम्यां च चतुर्दश्यां नवम्यां चैकचेतसः।श्रोष्यन्ति चैव […]

Continue Reading