दुर्गा सप्तशती सिद्ध सम्पुट मंत्र

Durga Saptashati Siddha Samput Mantra Lyrics सामूहिक कल्याण के लिये मंत्र – देव्या यया ततमिदं जगदात्मशक्त्यानिश्शेषदेवगणशक्तिसमूहमूत्र्या ।तामम्बिकामखिलदेवमहर्षिपूज्यांभक्त्या नताः स्म विदधातु शुभानि सा नः ॥ विश्व के अशुभ तथा भय का विनाश करने के लिये मंत्र – यस्याः प्रभावमतुलं भगवाननन्तोब्रह्मा हरश्च न हि वक्तुमलं बलं च ।सा चण्डिकाखिलजगत्परिपालनायनाशाय चाशुभभयस्य मतिं करोतु ॥ विश्व की रक्षा के लिये मंत्र […]

Continue Reading

 श्रीदुर्गामानस-पूजा

Devi Mahatmyam Durga Manasa Puja – Sanskrit Lyrics ॥ श्रीदुर्गामानस-पूजा ॥ उद्यच्चन्दनकुङ्कुमारुणपयोधाराभिराप्लावितांनानानर्घ्यमणिप्रवालघटितां दत्तां गृहाणाम्बिके।आमृष्टां सुरसुन्दरीभिरभितो हस्ताम्बुजैर्भक्तितमातः सुन्दरि भक्तकल्पलतिके श्रीपादुकामादरात्॥1॥ देवेन्द्रादिभिरर्चितं सुरगणैरादाय सिंहासनंचञ्चत्काञ्चनसंचयाभिरचितं चारुप्रभाभास्वरम्।एतच्चम्पककेतकीपरिमलं तैलं महानिर्मलंगन्धोद्वर्तनमादरेण तरुणीदत्तं गृहाणाम्बिके॥2॥ पश्चाद्देवि गृहाण शम्भुगृहिणि श्रीसुन्दरि प्रायशोगन्धद्रव्यसमूहनिर्भरतरं धात्रीफलं निर्मलम्।तत्केशान् परिशोध्य कङ्कतिकया मन्दाकिनीस्रोतसिस्नात्वा प्रोज्ज्वलगन्धकं भवतु हे श्रीसुन्दरि त्वन्मुदे॥3॥ सुराधिपतिकामिनीकरसरोजनालीधृतांसचन्दनसकुङ्कुमागुरुभरेण विभ्राजिताम्।महापरिमलोज्ज्वलां सरसशुद्धकस्तूरिकांगृहाण वरदायिनि त्रिपुरसुन्दरि श्रीप्रदे॥4॥ गन्धर्वामरकिन्नरप्रियतमासंतानहस्ताम्बुज-प्रस्तारैर्ध्रियमाणमुत्तमतरं काश्मीरजापिञ्जरम्।मातर्भास्वरभानुमण्डललसत्कान्तिप्रदानोज्ज्वलंचैतन्निर्मलमातनोतु वसनं श्रीसुन्दरि त्वन्मुदम्॥5॥ स्वर्णाकल्पितकुण्डले श्रुतियुगे हस्ताम्बुजे मुद्रिकामध्ये […]

Continue Reading

श्रीदुर्गासप्तशती – नवमोऽध्यायः

Durga Saptashati Navam Adhyay Sanskrit Lyrics ॥ श्रीदुर्गासप्तशती – नवमोऽध्यायः ॥ निशुम्भ-वध ॥ ध्यानम् ॥ ॐ बन्धूककाञ्चननिभं रुचिराक्षमालांपाशाङ्कुशौ च वरदां निजबाहुदण्डैः।बिभ्राणमिन्दुशकलाभरणं त्रिनेत्र-मर्धाम्बिकेशमनिशं वपुराश्रयामि॥ “ॐ” राजोवाच॥1॥ विचित्रमिदमाख्यातं भगवन् भवता मम।देव्याश्चरितमाहात्म्यं रक्तबीजवधाश्रितम्॥2॥ भूयश्चेच्छाम्यहं श्रोतुं रक्तबीजे निपातिते।चकार शुम्भो यत्कर्म निशुम्भश्चातिकोपनः॥3॥ ऋषिरुवाच॥4॥ चकार कोपमतुलं रक्तबीजे निपातिते।शुम्भासुरो निशुम्भश्च हतेष्वन्येषु चाहवे॥5॥ हन्यमानं महासैन्यं विलोक्यामर्षमुद्वहन्।अभ्यधावन्निशुम्भोऽथ मुख्ययासुरसेनया॥6॥ तस्याग्रतस्तथा पृष्ठे पार्श्वयोश्च महासुराः।सन्दष्टौष्ठपुटाः क्रुद्धा हन्तुं […]

Continue Reading