देवी कवचम्

Durga Saptashati Devi Kavacham Lyrics ॥ अथ श्री देव्याः कवचम् ॥ ॐ अस्य श्रीचण्डीकवचस्यब्रह्मा ऋषिः, अनुष्टुप् छन्दः,चामुण्डा देवता, अङ्गन्यासोक्तमातरोबीजम्, दिग्बन्धदेवतास्तत्त्वम्,श्रीजगदम्बाप्रीत्यर्थे सप्तशतीपाठाङ्गत्वेनजपे विनियोगः। ॐ नमश्चण्डिकायै॥ मार्कण्डेय उवाच ॐ यद्गुह्यं परमं लोकेसर्वरक्षाकरं नृणाम्।यन्न कस्यचिदाख्यातंतन्मे ब्रूहि पितामह॥1॥ ब्रह्मोवाच अस्ति गुह्यतमं विप्र सर्वभूतोपकारकम्।देव्यास्तु कवचं पुण्यं तच्छृणुष्व महामुने॥2॥ प्रथमं शैलपुत्री च द्वितीयं ब्रह्मचारिणी।तृतीयं चन्द्रघण्टेति कूष्माण्डेति चतुर्थकम्॥3॥ पञ्चमं स्कन्दमातेति षष्ठं कात्यायनीति च।सप्तमं कालरात्रीति […]

Continue Reading

पाठविधिः

Durga Saptashati Patha Vidhi Lyrics ॥ पाठविधिः ॥ साधक स्नान करके पवित्र हो आसन-शुद्धि की क्रिया सम्पन्न करके शुद्ध आसन पर बैठे; साथ में शुद्ध जल, पूजन-सामग्री और श्रीदुर्गासप्तशती की पुस्तक रखे। पुस्तक को अपने सामने काष्ठ आदि के शुद्ध आसन पर विराजमान कर दे। ललाट में अपनी रुचि के अनुसार भस्म, चन्दन अथवा रोली […]

Continue Reading

श्री दुर्गा सप्तशती संपूर्ण पाठ

श्री दुर्गा सप्तशती – चंडी पाठ दुर्गा सप्तशती जिसे देवी महात्म्य या चंडी पाठ भी कहा जाता है, एक अत्यंत पवित्र और शक्तिशाली हिंदू धार्मिक ग्रंथ है। इसमें माँ दुर्गा द्वारा महिषासुर नामक राक्षस का वध कर संसार की रक्षा करने की कथा वर्णित है। यह ग्रंथ ऋषि मार्कंडेय द्वारा रचित मार्कंडेय पुराण का हिस्सा […]

Continue Reading

सप्तश्लोकी दुर्गा

Saptashloki Durga Lyrics in Hindi ॥ अथ सप्तश्लोकी दुर्गा ॥ ॥ शिव उवाच ॥ देवि त्वं भक्तसुलभेसर्वकार्यविधायिनी।कलौ हि कार्यसिद्ध्यर्थमुपायंब्रूहि यत्नतः॥ ॥ देव्युवाच ॥ श्रृणु देव प्रवक्ष्यामिकलौ सर्वेष्टसाधनम्।मया तवैव स्नेहेनाप्यम्बास्तुतिः प्रकाश्यते॥ ॥ विनियोगः ॥ ॐ अस्य श्रीदुर्गासप्तश्लोकीस्तोत्रमन्त्रस्यनारायण ऋषिः,अनुष्टुप् छन्दः,श्रीमहाकालीमहालक्ष्मीमहासरस्वत्यो देवताः,श्रीदुर्गाप्रीत्यर्थं सप्तश्लोकीदुर्गापाठे विनियोगः। ॐ ज्ञानिनामपि चेतांसिदेवी भगवती हि सा।बलादाकृष्य मोहायमहामाया प्रयच्छति॥1॥ दुर्गे स्मृताहरसि भीतिमशेषजन्तोःस्वस्थैः स्मृतामतिमतीव शुभां ददासि।दारिद्र्यदुःखभयहारिणिका त्वदन्यासर्वोपकारकरणायसदार्द्रचित्ता॥2॥ […]

Continue Reading