श्रीदुर्गासप्तशती – सप्तमोऽध्यायः
Durga Saptashati Saptam Adhyay Sanskrit Lyrics ॥ श्रीदुर्गासप्तशती – सप्तमोऽध्यायः ॥ चण्ड और मुण्डका वध ॥ ध्यानम् ॥ ॐ ध्यायेयं रत्नपीठे शुककलपठितं शृण्वतीं श्यामलाङ्गींन्यस्तैकाङ्घ्रिं सरोजे शशिशकलधरां वल्लकीं वादयन्तीम्।कह्लाराबद्धमालां नियमितविलसच्चोलिकां रक्तवस्त्रांमातङ्गीं शङ्खपात्रां मधुरमधुमदां चित्रकोद्भासिभालाम्॥ “ॐ” ऋषिरुवाच॥1॥ आज्ञप्तास्ते ततो दैत्याश्चण्डमुण्डपुरोगमाः।चतुरङ्गबलोपेता ययुरभ्युद्यतायुधाः॥2॥ ददृशुस्ते ततो देवीमीषद्धासां व्यवस्थिताम्।सिंहस्योपरि शैलेन्द्रशृङ्गे महति काञ्चने॥3॥ ते दृष्ट्वा तां समादातुमुद्यमं चक्रुरुद्यताः।आकृष्टचापासिधरास्तथान्ये तत्समीपगाः॥4॥ ततः कोपं चकारोच्चैरम्बिका […]
Continue Reading