श्रीदुर्गासप्तशती – दशमोऽध्यायः

Durga Saptashati Dasham Adhyay Lyrics ॥ श्रीदुर्गासप्तशती – दशमोऽध्यायः ॥ शुम्भ-वध ॥ ध्यानम् ॥ ॐ उत्तप्तहेमरुचिरां रविचन्द्रवह्नि-नेत्रां धनुश्शरयुताङ्कुशपाशशूलम्।रम्यैर्भुजैश्च दधतीं शिवशक्तिरूपांकामेश्वरीं हृदि भजामि धृतेन्दुलेखाम्॥ “ॐ” ऋषिरुवाच॥1॥ निशुम्भं निहतं दृष्ट्वा भ्रातरं प्राणसम्मितम्।हन्यमानं बलं चैव शुम्भः क्रुद्धोऽब्रवीद्वचः॥2॥ बलावलेपाद्दुष्टे* त्वं मा दुर्गे गर्वमावह।अन्यासां बलमाश्रित्य युद्ध्यसे यातिमानिनी॥3॥ देव्युवाच॥4॥ एकैवाहं जगत्यत्र द्वितीया का ममापरा।पश्यैता दुष्ट मय्येव विशन्त्यो मद्विभूतयः*॥5॥ ततः समस्तास्ता देव्यो […]

Continue Reading