ऋग्वेदोक्तं देवीसूक्तम्
Durga Saptashati Rigvedoktam Devi Suktam Lyrics ॥ ऋग्वेदोक्तं देवीसूक्तम् ॥ ॥ विनियोगः ॥ ॐ अहमित्यष्टर्चस्य सूक्तस्य वागाम्भृणी ऋषिः,सच्चित्सुखात्मकः सर्वगतः परमात्मा देवता,द्वितीयाया ॠचो जगती, शिष्टानां त्रिष्टुप् छन्दः,देवीमाहात्म्यपाठे विनियोगः।* ॥ ध्यानम् ॥ ॐ सिंहस्था शशिशेखरा मरकतप्रख्यैश्चतुर्भिर्भुजैःशङ्खं चक्रधनुःशरांश्च दधती नेत्रैस्त्रिभिः शोभिता।आमुक्ताङ्गदहारकङ्कणरणत्काञ्चीरणन्नूपुरादुर्गा दुर्गतिहारिणी भवतु नो रत्नोल्लसत्कुण्डला॥* ॥ देवीसूक्तम्* ॥ ॐ अहं रुद्रेभिर्वसुभिश्चराम्यहमादित्यैरुत विश्वदेवैः।अहं मित्रावरुणोभा बिभर्म्यहमिन्द्राग्नी अहमश्विनोभा॥1॥ अहं सोममाहनसं बिभर्म्यहं त्वष्टारमुत […]
Continue Reading