Gauri Nandana Gajanana Mantra

Gauri Nandana Gajanana Mantra Lyrics In English Gauri Nandana GajananaGauri Nandana GajananaGirija Nandana NiranjanaaGirija Nandana NiranjanaaParvati Nandana ShubhananaaParvati Nandana ShubhananaaShubhananaa ShubhananaaShubhananaa ShubhananaaPahi Prabhomaam Pahi PrasannaPahi Prabhomaam Pahi Prasanna ॥ Gauri Nandana Gajanana Mantra in Hindi

Continue Reading

गौरीनन्दन गजानना मंत्र

Gauri Nandana Gajanana Mantra Lyrics in Hindi गौरीनन्दन गजाननागौरीनन्दन गजाननागिरिजानन्दन निरञ्जनागिरिजानन्दन निरञ्जनापार्वतीनन्दन शुभाननापार्वतीनन्दन शुभाननाशुभानना शुभाननाशुभानना शुभाननापाहि प्रभो मां पाहि प्रसन्नाम्‌पाहि प्रभो मां पाहि प्रसन्नाम्‌ ॥

Continue Reading
बंशी शोभित कर मधुर, नील जलद तन श्याम ।

Achyutashtakam – Acyutam Keshavam

Achyutashtakam Lyrics in English Acyutam Keshavam Raama NaaraayannamKrssnna Daamodaram Vaasudevam Harim।Shrii Dharam Maadhavam Gopikaa VallabhamJaanakii Naayakam Raamacamdram Bhaje॥ Acyutam Keshavam Satyabhaamaa DhavamMaadhavam Shrii Dharam Raadhika [A]araadhitam।Indiraa Mandiram Cetasaa SundaramDevakii Nandanam Nanda Jam San Dadhe॥2॥ Vissnnave Jissnnave Shaangkhine CakrinneRukminni Raaginne Jaanakii Jaanaye।Ballavii Vallabhaay Aarcitaay AatmaneKamsa Vidhvamsine Vamshine Te Namah॥3॥ Krssnna Govinda He Raama NaaraayannaShrii Pate Vaasudeva […]

Continue Reading
बंशी शोभित कर मधुर, नील जलद तन श्याम ।

अच्युतस्याष्टकम् – अच्युतं केशवं रामनारायणं

Achyutashtakam Lyrics in Sanskrit अच्युतं केशवं रामनारायणंकृष्णदामोदरं वासुदेवं हरिम् ।श्रीधरं माधवं गोपिकावल्लभंजानकीनायकं रामचंद्रं भजे ॥1॥ अच्युतं केशवं सत्यभामाधवंमाधवं श्रीधरं राधिकाराधितम् ।इन्दिरामन्दिरं चेतसा सुन्दरंदेवकीनन्दनं नन्दजं सन्दधे ॥२॥ विष्णवे जिष्णवे शाङ्खिने चक्रिणेरुक्मिणिरागिणे जानकीजानये ।बल्लवीवल्लभायार्चितायात्मनेकंसविध्वंसिने वंशिने ते नमः ॥३॥ कृष्ण गोविन्द हे राम नारायणश्रीपते वासुदेवाजित श्रीनिधे ।अच्युतानन्त हे माधवाधोक्षजद्वारकानायक द्रौपदीरक्षक ॥४॥ राक्षसक्षोभितः सीतया शोभितोदण्डकारण्यभूपुण्यताकारणः ।लक्ष्मणेनान्वितो वानरौः सेवितोऽगस्तसम्पूजितोराघव पातु […]

Continue Reading

आदित्य-हृदय स्तोत्र (Aditya Hridaya Stotra)

Aditya Hridaya Stotra Lyrics in Hindi आदित्यहृदय स्तोत्र ततो युद्धपरिश्रान्तं समरे चिन्तया स्थितम् ।रावणं चाग्रतो दृष्टवा युद्धाय समुपस्थितम् ॥1॥ दैवतैश्च समागम्य द्रष्टुमभ्यागतो रणम् ।उपगम्याब्रवीद् राममगरत्यो भगवांस्तदा ॥2॥ राम राम महाबाहो श्रृणु गुह्यं सनातनम् ।येन सर्वानरीन् वत्स समरे विजयिष्यसे ॥3॥ आदित्यहृदयं पुण्यं सर्वशत्रुविनाशनम् ।जयावहं जपं नित्यमक्षयं परमं शिवम् ॥4॥ सर्वमंगलमांगल्यं सर्वपापप्रणाशनम् ।चिन्ताशोकप्रशमनमायुर्वधैनमुत्तमम् ॥5॥ रश्मिमन्तं समुद्यन्तं देवासुरनमस्कृतम् ।पूजयस्व विवस्वन्तं […]

Continue Reading

Saptashloki Durga Stotra (सप्तश्लोकी दुर्गा स्तोत्रम्)

Saptashloki Durga Stotra Lyrics in English ॥ Ath Saptashloki Durga ॥ Shiva Uvacha:Devi Tvan Bhaktasulabhe Devi Tvan Bhaktasulabhe ।Kalau Hi Karyasiddhyarthamupayan Broohi Yatnatah ॥ Devyuvaach:Shrnu Dev Pravakshyaami Kalau Sarveshtasadhanam ।Maya Tavaiv Snehenapyambastutih Prakashyate ॥ Viniyog:Om Asya Shri Durgasaptashlokistotramantrasya Narayan Rishih, Anushtup Chhandah, Shrimahakali Mahalakshmi Mahasaraswatyo Devatah, Shridurgapreetyartham Saptashlokidurgapathe Vinyogah । Om Gyaninamapi Chetansi Devee Bhagavati […]

Continue Reading

सप्तश्लोकी दुर्गा स्तोत्रम् (Saptashloki Durga Stotra)

Saptashloki Durga Stotra Lyrics in HIndi ॥ अथ सप्तश्लोकी दुर्गा ॥ शिव उवाच:देवि त्वं भक्तसुलभे सर्वकार्यविधायिनी ।कलौ हि कार्यसिद्ध्यर्थमुपायं ब्रूहि यत्नतः ॥ देव्युवाच:शृणु देव प्रवक्ष्यामि कलौ सर्वेष्टसाधनम् ।मया तवैव स्नेहेनाप्यम्बास्तुतिः प्रकाश्यते ॥ विनियोग: ॐ ज्ञानिनामपि चेतांसि देवी भगवती हिसा ।बलादाकृष्य मोहाय महामाया प्रयच्छति ॥1॥ दुर्गे स्मृता हरसि भीतिमशेषजन्तोःस्वस्थैः स्मृता मतिमतीव शुभां ददासि ।दारिद्र्‌यदुःखभयहारिणि त्वदन्यासर्वोपकारकरणाय सदार्द्रचित्ता […]

Continue Reading
ram with vedocstotra

श्री राम रक्षा स्तोत्रम्

Shri Ram Raksha Stotram Lyrics in Hindi विनियोग: अस्य श्रीरामरक्षास्त्रोतमन्त्रस्य बुधकौशिक ऋषिः ।श्री सीतारामचंद्रो देवता ।अनुष्टुप छंदः। सीता शक्तिः ।श्रीमान हनुमान कीलकम ।श्री सीतारामचंद्रप्रीत्यर्थे रामरक्षास्त्रोतजपे विनियोगः । अथ ध्यानम्‌: ध्यायेदाजानुबाहुं धृतशरधनुषं बद्धपदमासनस्थं,पीतं वासो वसानं नवकमल दल स्पर्धिनेत्रम् प्रसन्नम ।वामांकारूढ़ सीता मुखकमलमिलल्लोचनम्नी,रदाभम् नानालंकारदीप्तं दधतमुरुजटामण्डलम् रामचंद्रम ॥ राम रक्षा स्तोत्रम्: चरितं रघुनाथस्य शतकोटि प्रविस्तरम् ।एकैकमक्षरं पुंसां महापातकनाशनम् […]

Continue Reading