Nashik Kumbh Mela : नासिक कुंभ मेला – आस्था और परंपरा का संगम

नासिक कुंभ मेला महाराष्ट्र के नासिक में कुंभ मेला हर 12 साल में आयोजित होता है। यह भव्य आयोजन गोदावरी नदी और कुशावर्त कुंड के पवित्र तट पर होता है। लाखों श्रद्धालु यहाँ पहुँचकर त्र्यंबकेश्वर शिव मंदिर और राम कुंड जैसे धार्मिक स्थलों पर पवित्र स्नान करते हैं। यह मेला केवल स्नान का अवसर ही […]

Continue Reading
Panchmukhi Hanuman Kavach

पंचमुखी हनुमान कवच 

पंचमुखी हनुमान कवच का पाठ करने से जीवन में नकारात्मक ऊर्जा, बुरी नजर और काले जादू से सुरक्षा मिलती है। यह भय दूर करता है और आत्मविश्वास बढ़ाता है। यह कवच मानसिक शांति, साहस और शक्ति देता है। इसका नियमित पाठ करने से शत्रु शांत होते हैं और दुर्घटनाओं से बचाव होता है। पंचमुखी हनुमान […]

Continue Reading
Mangla Gauri Stotram with vedicstotra.com

मंगला गौरी स्तोत्र

Mangla Gauri Stotram Lyrics in Marathi ॐ रक्ष-रक्ष जगन्माते देवि मङ्गल चण्डिके ।हारिके विपदार्राशे हर्षमंगल कारिके ॥ हर्षमंगल दक्षे च हर्षमंगल दायिके ।शुभेमंगल दक्षे च शुभेमंगल चंडिके ॥ मंगले मंगलार्हे च सर्वमंगल मंगले ।सता मंगल दे देवि सर्वेषां मंगलालये ॥ पूज्ये मंगलवारे च मंगलाभिष्ट देवते ।पूज्ये मंगल भूपस्य मनुवंशस्य संततम् ॥ मंगला धिस्ठात देवि मंगलाञ्च […]

Continue Reading

माँ बगलामुखी अष्टोत्तर-शतनाम-स्तोत्रम्

Maa Baglamukhi Ashtottara Shatnam Stotram Lyrics in Hindi ओम् ब्रह्मास्त्र-रुपिणी देवी,माता श्रीबगलामुखी ।चिच्छिक्तिर्ज्ञान-रुपा च,ब्रह्मानन्द-प्रदायिनी ॥ 1 ॥ महा-विद्या महा-लक्ष्मी,श्रीमत् -त्रिपुर-सुन्दरी ।भुवनेशी जगन्माता,पार्वती सर्व-मंगला ॥ 2 ॥ ललिता भैरवी शान्ता,अन्नपूर्णा कुलेश्वरी ।वाराही छिन्नमस्ता च,तारा काली सरस्वती ॥ 3 ॥ जगत् -पूज्या महा-माया,कामेशी भग-मालिनी ।दक्ष-पुत्री शिवांकस्था,शिवरुपा शिवप्रिया ॥ 4 ॥ सर्व-सम्पत्-करी देवी,सर्व-लोक वशंकरी ।वेद-विद्या महा-पूज्या,भक्ताद्वेषी भयंकरी ॥ 5 […]

Continue Reading
श्री गंगा स्तोत्रम्

Maa Ganga Stotram

Maa Ganga Stotram Lyrics in English Shri Ganga Ji Ki Stuti Gangan Vari Manohari Muraricharanachyutam ।Tripurarishirashchari Papahari Punatu Maam ॥ Maa Ganga Stotram Devi Sureshwari Bhagwati GangesTribhuvanatharani Taraltarange ।Sankarmouliviharini VimalayMam Matirastantava Tav Padakamale ॥ 1 ॥ Bhagirathi Sukhadayini MatastavJalamahima Nigame Khyatah ।Nahan Jane Tav MahimananPahi Krpamayi Mamagyanam ॥ 2 ॥ Haripadapadyatarangini GangeHimavidhumuktadhavalatarange ।Doorikuru Mam DushkrtibharanKuru […]

Continue Reading
श्री गंगा स्तोत्रम्

श्री गंगा स्तोत्रम्

Maa Ganga Stotram Lyrics in Hindi श्री गंगा स्तुति गांगं वारि मनोहारि मुरारिचरणच्युतम् ।त्रिपुरारिशिरश्चारि पापहारि पुनातु माम् ॥ माँ गंगा स्तोत्रम् देवि सुरेश्वरि भगवति गङ्गेत्रिभुवनतारिणि तरलतरङ्गे ।शङ्करमौलिविहारिणि विमलेमम मतिरास्तां तव पदकमले ॥१॥ भागीरथि सुखदायिनि मातस्तवजलमहिमा निगमे ख्यातः ।नाहं जाने तव महिमानंपाहि कृपामयि मामज्ञानम् ॥ २॥ हरिपदपाद्यतरङ्गिणि गङ्गेहिमविधुमुक्ताधवलतरङ्गे ।दूरीकुरु मम दुष्कृतिभारंकुरु कृपया भवसागरपारम् ॥ ३॥ तव […]

Continue Reading
श्री दत्तात्रेय स्तोत्रम्

श्री दत्तात्रेय स्तोत्रम्

Dattatreya Strotam Lyrics in Marathi ॥ श्री दत्तात्रेय स्तोत्रम् ॥ जटाधरं पाण्डुराङ्गं शूलहस्तं कृपानिधिम् ।सर्वरोगहरं देवं दत्तात्रेयमहं भजे ॥ विनियोग –अस्य श्रीदत्तात्रेयस्तोत्रमन्त्रस्य भगवान् नारदऋषिः ।अनुष्टुप् छन्दः । श्रीदत्तपरमात्मा देवता ।श्रीदत्तप्रीत्यर्थे जपे विनियोगः ॥ स्तोत्रम् –जगदुत्पत्तिकर्त्रे च स्थितिसंहार हेतवे ।भवपाशविमुक्ताय दत्तात्रेय नमोऽस्तुते ॥ १॥ जराजन्मविनाशाय देहशुद्धिकराय च ।दिगम्बरदयामूर्ते दत्तात्रेय नमोऽस्तुते ॥ २॥ कर्पूरकान्तिदेहाय ब्रह्ममूर्तिधराय च ।वेदशास्त्रपरिज्ञाय दत्तात्रेय […]

Continue Reading
Shri Siddhivinayak Stotram Lyrics in Marathi

श्री विघ्ननिवारक सिद्धिविनायक स्तोत्रम्

Shri Siddhivinayak Stotram Lyrics in Marathi विघ्नेश विघ्नचयखण्डानामधेयश्रीशंकरात्मज सुराधिपवन्द्यपाद ।दुर्गामहाव्रतफलाखिलमंगलात्मन्विघ्नं ममापहर सिद्धिविनायक त्वम् ॥१॥ सत्पद्मरागमणिवर्णशरीरकांति:श्रीसिद्धिबुद्धिपरिचारितकुंकुमश्री: ।दक्षस्त्ने वलयितातिमनोज्ञशुण्डोविघ्नं ममापहर सिद्धिविनायक त्वम् ॥२॥ पाशांकुशाब्ज्जपरशूनश्च दधाच्चतुर्भि-र्दोर्भिश्च शोणकुसुमास्त्रगुमांगजात: ।सिन्दूरशोभितललाटविधुप्रकाशोविघ्नं ममापहर सिद्धिविनायक त्वम् ॥३॥ कार्येषु विघ्नचयभीतविरंचिमुख्यै:सम्पूजित: सुरवरैरपि मोदकाद्यै: ।सर्वेषु च प्रथममेव सुरेशु पूज्योविघ्नं ममापहर सिद्धिविनायक त्वम् ॥४॥ शीघ्रांचनस्खलनतुंगरवोर्ध्वकण्ठ-स्थूलेंन्दुरुद्रगणहासितदेवसंघ: ।शूर्पश्रुतिश्च पृथ्वीवर्तुलतुंगतुन्दोविघ्नं ममापहर सिद्धिविनायक त्वम् ॥५॥ यज्ञोपवीतपदलाम्भितनागराजोमासादिपुण्यददृशीकृतऋक्षराज: ।भक्ताभयप्रद दयालय विघ्नराजविघ्नं ममापहर सिद्धिविनायक […]

Continue Reading

Story for kids: श्रावण बाळाची गोष्ट

नमस्कार मित्रांनो, आज आपण गोष्ट ऐकणार आहे ती श्रावण बाळाची. श्रावण नावाचा एक मुलगा होता. त्याचे आई-वडील अंध होते. आई-वडील आंधळे असल्यामुळे श्रावण बाळाचं लहानपण अगदी कठीण गेलं. श्रावण बाळ लहानपणापासूनच खूप हुशार होता तो आपल्या आई-वडिलांचा खूप आदर करायचा आणि काळजी घ्यायचा. सकाळी लवकर उठून आई-वडिलांना आंघोळीसाठी पाणी आणत असे. तसेच त्यांच्यासाठी रोज जेवायला […]

Continue Reading
shiva-mahimna stotra lyrics in hindi

शिवमहिम्न स्तोत्रम्

Shiva Mahimna Stotra Lyrics in Hindi महिम्न: पारं ते परमविदुषो यद्यसदृशीस्तुतिर्ब्रह्मादीनामपि तदवसन्नास्त्वयि गिर: ।अथावाच्य: सर्व: स्वमतिपरिणामावधि गृणन्ममाप्येष स्तोत्रे हर निरपवाद: परिकर: ।।1।। अतीत: पन्थानं तव च महिमा वाड्मनसयोरतद्व्यावृत्त्या यं चकितमभिधत्ते श्रुतिरपि ।स कस्य स्तोतव्य: कतिविधगुण: कस्य विषय:पदे त्वर्वाचीने पतति न मन: कस्य न वच: ।।2।। मधुस्फीता वाच: परमममृतं निर्मितवतस्तव ब्रह्मन् किं वागपि सुरगुरोर्विस्मयपदम् ।मम त्वेतां […]

Continue Reading