बंशी शोभित कर मधुर, नील जलद तन श्याम ।

Achyutashtakam – Acyutam Keshavam

Achyutashtakam Lyrics in English Acyutam Keshavam Raama NaaraayannamKrssnna Daamodaram Vaasudevam Harim।Shrii Dharam Maadhavam Gopikaa VallabhamJaanakii Naayakam Raamacamdram Bhaje॥ Acyutam Keshavam Satyabhaamaa DhavamMaadhavam Shrii Dharam Raadhika [A]araadhitam।Indiraa Mandiram Cetasaa SundaramDevakii Nandanam Nanda Jam San Dadhe॥2॥ Vissnnave Jissnnave Shaangkhine CakrinneRukminni Raaginne Jaanakii Jaanaye।Ballavii Vallabhaay Aarcitaay AatmaneKamsa Vidhvamsine Vamshine Te Namah॥3॥ Krssnna Govinda He Raama NaaraayannaShrii Pate Vaasudeva […]

Continue Reading
बंशी शोभित कर मधुर, नील जलद तन श्याम ।

अच्युतस्याष्टकम् – अच्युतं केशवं रामनारायणं

Achyutashtakam Lyrics in Sanskrit अच्युतं केशवं रामनारायणंकृष्णदामोदरं वासुदेवं हरिम् ।श्रीधरं माधवं गोपिकावल्लभंजानकीनायकं रामचंद्रं भजे ॥1॥ अच्युतं केशवं सत्यभामाधवंमाधवं श्रीधरं राधिकाराधितम् ।इन्दिरामन्दिरं चेतसा सुन्दरंदेवकीनन्दनं नन्दजं सन्दधे ॥२॥ विष्णवे जिष्णवे शाङ्खिने चक्रिणेरुक्मिणिरागिणे जानकीजानये ।बल्लवीवल्लभायार्चितायात्मनेकंसविध्वंसिने वंशिने ते नमः ॥३॥ कृष्ण गोविन्द हे राम नारायणश्रीपते वासुदेवाजित श्रीनिधे ।अच्युतानन्त हे माधवाधोक्षजद्वारकानायक द्रौपदीरक्षक ॥४॥ राक्षसक्षोभितः सीतया शोभितोदण्डकारण्यभूपुण्यताकारणः ।लक्ष्मणेनान्वितो वानरौः सेवितोऽगस्तसम्पूजितोराघव पातु […]

Continue Reading