तन्त्रोक्तं देवीसूक्तम्

Durga Saptashati Tantroktam Devi Suktam Lyrics ॥ अथ तन्त्रोक्तं देवीसूक्तम् ॥ नमो देव्यै महादेव्यै शिवायै सततं नमः।नमः प्रकृत्यै भद्रायै नियताः प्रणताः स्म ताम्॥1॥ रौद्रायै नमो नित्यायै गौर्यै धात्र्यै नमो नमः।ज्योत्स्नायै चेन्दुरुपिण्यै सुखायै सततं नमः॥2॥ कल्याण्यै प्रणतां वृद्ध्यै सिद्ध्यै कुर्मो नमो नमः।नैर्ऋत्यै भूभृतां लक्ष्म्यै शर्वाण्यै ते नमो नमः॥3॥ दुर्गायै दुर्गपारायै सारायै सर्वकारिण्यै।ख्यात्यै तथैव कृष्णायै धूम्रायै सततं नमः॥4॥ […]

Continue Reading

ऋग्वेदोक्तं देवीसूक्तम्

Durga Saptashati Rigvedoktam Devi Suktam Lyrics ॥ ऋग्वेदोक्तं देवीसूक्तम् ॥ ॥ विनियोगः ॥ ॐ अहमित्यष्टर्चस्य सूक्तस्य वागाम्भृणी ऋषिः,सच्चित्सुखात्मकः सर्वगतः परमात्मा देवता,द्वितीयाया ॠचो जगती, शिष्टानां त्रिष्टुप् छन्दः,देवीमाहात्म्यपाठे विनियोगः।* ॥ ध्यानम् ॥ ॐ सिंहस्था शशिशेखरा मरकतप्रख्यैश्चतुर्भिर्भुजैःशङ्खं चक्रधनुःशरांश्च दधती नेत्रैस्त्रिभिः शोभिता।आमुक्ताङ्गदहारकङ्कणरणत्काञ्चीरणन्नूपुरादुर्गा दुर्गतिहारिणी भवतु नो रत्नोल्लसत्कुण्डला॥* ॥ देवीसूक्तम्* ॥ ॐ अहं रुद्रेभिर्वसुभिश्चराम्यहमादित्यैरुत विश्वदेवैः।अहं मित्रावरुणोभा बिभर्म्यहमिन्द्राग्नी अहमश्विनोभा॥1॥ अहं सोममाहनसं बिभर्म्यहं त्वष्टारमुत […]

Continue Reading

श्रीदुर्गासप्तशती : उपसंहारः

Durga Saptashati Upasamhara Sanskrit Lyrics ॥ उपसंहारः ॥ इस प्रकार सप्तशती का पाठ पूरा होने पर पहले नवार्णजप करके फिर देवीसूक्त के पाठ का विधान है; अतः यहाँ भी नवार्ण-विधि उद्धृत की जाती है। सब कार्य पहले की ही भाँति होंगे। ॥ विनियोगः ॥ श्रीगणपतिर्जयति।ॐ अस्य श्रीनवार्णमन्त्रस्य ब्रह्मविष्णुरुद्रा ऋषयः,गायत्र्युष्णिगनुष्टुभश्छन्दांसि,श्रीमहाकालीमहालक्ष्मीमहासरस्वत्यो देवताः,ऐं बीजम्, ह्रीं शक्तिः, क्लीं कीलकम्,श्रीमहाकालीमहालक्ष्मीमहासरस्वतीप्रीत्यर्थे जपे […]

Continue Reading

गौरीची आरती

Gauri Aarti lyrics in Marathi भाद्रपद शुद्ध सप्तमीस प्रतिष्ठाअनुराधा नक्षत्र ज्येष्ठा श्रेष्ठागणेशा सहित गौरी धनिष्ठाबैसली येउनि सकळिया निष्ठा II१|| जयदेव जयदेव जय महालक्ष्मी, श्रीमहालक्ष्मी,कृपा करुनी आली तू महालक्ष्मी जयदेव जयदेव ।। धृ।। ज्येष्ठा नक्षत्र पुजेचा महिमाषडरस पक्वान्ने होती सुखधामासुवासिनी ब्राह्मण अर्पुनी निजनेमातुझे आशीर्वादे सकलही धामा ।।२।। जयदेव जयदेव जय महालक्ष्मी, श्रीमहालक्ष्मी,कृपा करुनी आली तू महालक्ष्मी […]

Continue Reading

श्रीदुर्गासप्तशती – त्रयोदशोऽध्यायः

Durga Saptashati Trayodash Adhyay Sanskrit Lyrics ॥ श्रीदुर्गासप्तशती – त्रयोदशोऽध्यायः ॥ सुरथ और वैश्य को देवी का वरदान ॥ ध्यानम् ॥ ॐ बालार्कमण्डलाभासां चतुर्बाहुं त्रिलोचनाम्।पाशाङ्कुशवराभीतीर्धारयन्तीं शिवां भजे॥ “ॐ” ऋषिरुवाच॥1॥ एतत्ते कथितं भूप देवीमाहात्म्यमुत्तमम्।एवंप्रभावा सा देवी ययेदं धार्यते जगत्॥2॥ विद्या तथैव क्रियते भगवद्विष्णुमायया।तया त्वमेष वैश्यश्च तथैवान्ये विवेकिनः॥3॥ मोह्यन्ते मोहिताश्चैव मोहमेष्यन्ति चापरे।तामुपैहि महाराज शरणं परमेश्वरीम्॥4॥ आराधिता सैव […]

Continue Reading

श्रीदुर्गासप्तशती – द्वादशोऽध्यायः

Durga Saptashati Dvadash Adhyay Sanskrit Lyrics ॥ श्रीदुर्गासप्तशती – द्वादशोऽध्यायः ॥ देवी-चरित्रों के पाठ का माहात्म्य ॥ ध्यानम् ॥ ॐ विद्युद्दामसमप्रभां मृगपतिस्कन्धस्थितां भीषणांकन्याभिः करवालखेटविलसद्धस्ताभिरासेविताम्।हस्तैश्चक्रगदासिखेटविशिखांश्चापं गुणं तर्जनींबिभ्राणामनलात्मिकां शशिधरां दुर्गां त्रिनेत्रां भजे॥ “ॐ” देव्युवाच॥1॥ एभिः स्तवैश्च मां नित्यं स्तोष्यते यः समाहितः।तस्याहं सकलां बाधां नाशयिष्याम्यसंशयम्*॥2॥ मधुकैटभनाशं च महिषासुरघातनम्।कीर्तयिष्यन्ति ये तद्वद् वधं शुम्भनिशुम्भयोः॥3॥ अष्टम्यां च चतुर्दश्यां नवम्यां चैकचेतसः।श्रोष्यन्ति चैव […]

Continue Reading

श्रीदुर्गासप्तशती – एकादशोऽध्यायः

Durga Saptashati Ekadash Adhyay Lyrics ॥ श्रीदुर्गासप्तशती – एकादशोऽध्यायः ॥ देवताओं द्वारा देवी की सतुति तथा देवी द्वारा देवताओं को वरदान ॥ ध्यानम् ॥ ॐ बालरविद्युतिमिन्दुकिरीटां तुङ्गकुचां नयनत्रययुक्ताम्।स्मेरमुखीं वरदाङ्कुशपाशाभीतिकरां प्रभजे भुवनेशीम्॥ “ॐ” ऋषिरुवाच॥1॥ देव्या हते तत्र महासुरेन्द्रेसेन्द्राः सुरा वह्निपुरोगमास्ताम्।कात्यायनीं तुष्टुवुरिष्टलाभाद्*विकाशिवक्त्राब्जविकाशिताशाः*॥2॥ देवि प्रपन्नार्तिहरे प्रसीदप्रसीद मातर्जगतोऽखिलस्य।प्रसीद विश्वेश्वरि पाहि विश्वंत्वमीश्वरी देवि चराचरस्य॥3॥ आधारभूता जगतस्त्वमेकामहीस्वरूपेण यतः स्थितासि।अपां स्वरूपस्थितया त्वयैत-दाप्यायते […]

Continue Reading

श्रीदुर्गासप्तशती – दशमोऽध्यायः

Durga Saptashati Dasham Adhyay Lyrics ॥ श्रीदुर्गासप्तशती – दशमोऽध्यायः ॥ शुम्भ-वध ॥ ध्यानम् ॥ ॐ उत्तप्तहेमरुचिरां रविचन्द्रवह्नि-नेत्रां धनुश्शरयुताङ्कुशपाशशूलम्।रम्यैर्भुजैश्च दधतीं शिवशक्तिरूपांकामेश्वरीं हृदि भजामि धृतेन्दुलेखाम्॥ “ॐ” ऋषिरुवाच॥1॥ निशुम्भं निहतं दृष्ट्वा भ्रातरं प्राणसम्मितम्।हन्यमानं बलं चैव शुम्भः क्रुद्धोऽब्रवीद्वचः॥2॥ बलावलेपाद्दुष्टे* त्वं मा दुर्गे गर्वमावह।अन्यासां बलमाश्रित्य युद्ध्यसे यातिमानिनी॥3॥ देव्युवाच॥4॥ एकैवाहं जगत्यत्र द्वितीया का ममापरा।पश्यैता दुष्ट मय्येव विशन्त्यो मद्विभूतयः*॥5॥ ततः समस्तास्ता देव्यो […]

Continue Reading

श्रीदुर्गासप्तशती – नवमोऽध्यायः

Durga Saptashati Navam Adhyay Sanskrit Lyrics ॥ श्रीदुर्गासप्तशती – नवमोऽध्यायः ॥ निशुम्भ-वध ॥ ध्यानम् ॥ ॐ बन्धूककाञ्चननिभं रुचिराक्षमालांपाशाङ्कुशौ च वरदां निजबाहुदण्डैः।बिभ्राणमिन्दुशकलाभरणं त्रिनेत्र-मर्धाम्बिकेशमनिशं वपुराश्रयामि॥ “ॐ” राजोवाच॥1॥ विचित्रमिदमाख्यातं भगवन् भवता मम।देव्याश्चरितमाहात्म्यं रक्तबीजवधाश्रितम्॥2॥ भूयश्चेच्छाम्यहं श्रोतुं रक्तबीजे निपातिते।चकार शुम्भो यत्कर्म निशुम्भश्चातिकोपनः॥3॥ ऋषिरुवाच॥4॥ चकार कोपमतुलं रक्तबीजे निपातिते।शुम्भासुरो निशुम्भश्च हतेष्वन्येषु चाहवे॥5॥ हन्यमानं महासैन्यं विलोक्यामर्षमुद्वहन्।अभ्यधावन्निशुम्भोऽथ मुख्ययासुरसेनया॥6॥ तस्याग्रतस्तथा पृष्ठे पार्श्वयोश्च महासुराः।सन्दष्टौष्ठपुटाः क्रुद्धा हन्तुं […]

Continue Reading

श्रीदुर्गासप्तशती – अष्टमोऽध्यायः

Durga Saptashati Ashtam Adhyay Sanskrit Lyrics ॥ श्रीदुर्गासप्तशती – अष्टमोऽध्यायः ॥ रक्तबीज-वध ॥ ध्यानम् ॥ ॐ अरुणां करुणातरङ्गिताक्षींधृतपाशाङ्कुशबाणचापहस्ताम्।अणिमादिभिरावृतां मयूखै-रहमित्येव विभावये भवानीम्॥ “ॐ” ऋषिरुवाच॥1॥ चण्डे च निहते दैत्ये मुण्डे च विनिपातिते।बहुलेषु च सैन्येषु क्षयितेष्वसुरेश्वरः॥2॥ ततः कोपपराधीनचेताः शुम्भः प्रतापवान्।उद्योगं सर्वसैन्यानां दैत्यानामादिदेश ह॥3॥ अद्य सर्वबलैर्दैत्याः षडशीतिरुदायुधाः।कम्बूनां चतुरशीतिर्निर्यान्तु स्वबलैर्वृताः॥4॥ कोटिवीर्याणि पञ्चाशदसुराणां कुलानि वै।शतं कुलानि धौम्राणां निर्गच्छन्तु ममाज्ञया॥5॥ कालका दौर्हृदा […]

Continue Reading