बंशी शोभित कर मधुर, नील जलद तन श्याम ।

अच्युतस्याष्टकम् – अच्युतं केशवं रामनारायणं

Achyutashtakam Lyrics in Sanskrit अच्युतं केशवं रामनारायणंकृष्णदामोदरं वासुदेवं हरिम् ।श्रीधरं माधवं गोपिकावल्लभंजानकीनायकं रामचंद्रं भजे ॥1॥ अच्युतं केशवं सत्यभामाधवंमाधवं श्रीधरं राधिकाराधितम् ।इन्दिरामन्दिरं चेतसा सुन्दरंदेवकीनन्दनं नन्दजं सन्दधे ॥२॥ विष्णवे जिष्णवे शाङ्खिने चक्रिणेरुक्मिणिरागिणे जानकीजानये ।बल्लवीवल्लभायार्चितायात्मनेकंसविध्वंसिने वंशिने ते नमः ॥३॥ कृष्ण गोविन्द हे राम नारायणश्रीपते वासुदेवाजित श्रीनिधे ।अच्युतानन्त हे माधवाधोक्षजद्वारकानायक द्रौपदीरक्षक ॥४॥ राक्षसक्षोभितः सीतया शोभितोदण्डकारण्यभूपुण्यताकारणः ।लक्ष्मणेनान्वितो वानरौः सेवितोऽगस्तसम्पूजितोराघव पातु […]

Continue Reading

आदित्य-हृदय स्तोत्र (Aditya Hridaya Stotra)

Aditya Hridaya Stotra Lyrics in Hindi आदित्यहृदय स्तोत्र ततो युद्धपरिश्रान्तं समरे चिन्तया स्थितम् ।रावणं चाग्रतो दृष्टवा युद्धाय समुपस्थितम् ॥1॥ दैवतैश्च समागम्य द्रष्टुमभ्यागतो रणम् ।उपगम्याब्रवीद् राममगरत्यो भगवांस्तदा ॥2॥ राम राम महाबाहो श्रृणु गुह्यं सनातनम् ।येन सर्वानरीन् वत्स समरे विजयिष्यसे ॥3॥ आदित्यहृदयं पुण्यं सर्वशत्रुविनाशनम् ।जयावहं जपं नित्यमक्षयं परमं शिवम् ॥4॥ सर्वमंगलमांगल्यं सर्वपापप्रणाशनम् ।चिन्ताशोकप्रशमनमायुर्वधैनमुत्तमम् ॥5॥ रश्मिमन्तं समुद्यन्तं देवासुरनमस्कृतम् ।पूजयस्व विवस्वन्तं […]

Continue Reading

Saptashloki Durga Stotra (सप्तश्लोकी दुर्गा स्तोत्रम्)

Saptashloki Durga Stotra Lyrics in English ॥ Ath Saptashloki Durga ॥ Shiva Uvacha:Devi Tvan Bhaktasulabhe Devi Tvan Bhaktasulabhe ।Kalau Hi Karyasiddhyarthamupayan Broohi Yatnatah ॥ Devyuvaach:Shrnu Dev Pravakshyaami Kalau Sarveshtasadhanam ।Maya Tavaiv Snehenapyambastutih Prakashyate ॥ Viniyog:Om Asya Shri Durgasaptashlokistotramantrasya Narayan Rishih, Anushtup Chhandah, Shrimahakali Mahalakshmi Mahasaraswatyo Devatah, Shridurgapreetyartham Saptashlokidurgapathe Vinyogah । Om Gyaninamapi Chetansi Devee Bhagavati […]

Continue Reading

सप्तश्लोकी दुर्गा स्तोत्रम् (Saptashloki Durga Stotra)

Saptashloki Durga Stotra Lyrics in HIndi ॥ अथ सप्तश्लोकी दुर्गा ॥ शिव उवाच:देवि त्वं भक्तसुलभे सर्वकार्यविधायिनी ।कलौ हि कार्यसिद्ध्यर्थमुपायं ब्रूहि यत्नतः ॥ देव्युवाच:शृणु देव प्रवक्ष्यामि कलौ सर्वेष्टसाधनम् ।मया तवैव स्नेहेनाप्यम्बास्तुतिः प्रकाश्यते ॥ विनियोग: ॐ ज्ञानिनामपि चेतांसि देवी भगवती हिसा ।बलादाकृष्य मोहाय महामाया प्रयच्छति ॥1॥ दुर्गे स्मृता हरसि भीतिमशेषजन्तोःस्वस्थैः स्मृता मतिमतीव शुभां ददासि ।दारिद्र्‌यदुःखभयहारिणि त्वदन्यासर्वोपकारकरणाय सदार्द्रचित्ता […]

Continue Reading
ram with vedocstotra

श्री राम रक्षा स्तोत्रम्

Shri Ram Raksha Stotram Lyrics in Hindi विनियोग: अस्य श्रीरामरक्षास्त्रोतमन्त्रस्य बुधकौशिक ऋषिः ।श्री सीतारामचंद्रो देवता ।अनुष्टुप छंदः। सीता शक्तिः ।श्रीमान हनुमान कीलकम ।श्री सीतारामचंद्रप्रीत्यर्थे रामरक्षास्त्रोतजपे विनियोगः । अथ ध्यानम्‌: ध्यायेदाजानुबाहुं धृतशरधनुषं बद्धपदमासनस्थं,पीतं वासो वसानं नवकमल दल स्पर्धिनेत्रम् प्रसन्नम ।वामांकारूढ़ सीता मुखकमलमिलल्लोचनम्नी,रदाभम् नानालंकारदीप्तं दधतमुरुजटामण्डलम् रामचंद्रम ॥ राम रक्षा स्तोत्रम्: चरितं रघुनाथस्य शतकोटि प्रविस्तरम् ।एकैकमक्षरं पुंसां महापातकनाशनम् […]

Continue Reading

Shri Vishnu Stuti – Shantakaram Bhujagashayanam (श्री विष्णु स्तुति – शान्ताकारं भुजंगशयनं)

Shri Vishnu Stuti Lyrics in English ॥ Vishnu Shantakaram Mantra ॥ Shantakaram Bhujagashayanam Padmanabham SureshamVishvadharam Gaganasadrisham Meghavarnam Shubhangam ।Lakshmikantam Kamalanayanam YogibhirdhyanagamyamVande Vishnum Bhavabhayaharam Sarvalokaikanatham ॥ Yam Brahma Varunaindru Rudramarutah Stunvani Divyai Stavaivede।Sang Padakramopanishadai Garyanti Yam Samagah।Dhyanavasthita Tadgatena Manasa Pashyati Yam YoginoYasyatam Na Viduh Suraasuragana Daivaaya Tasmai Namah॥

Continue Reading

श्री विष्णु स्तुति – शान्ताकारं भुजंगशयनं (Shri Vishnu Stuti – Shantakaram Bhujagashayanam)

Shri Vishnu Stuti Lyrics in Hindi ॥ विष्णु शान्ताकारं मंत्र ॥ शान्ताकारं भुजंगशयनं पद्मनाभं सुरेशंविश्वाधारं गगन सदृशं मेघवर्ण शुभांगम् ।लक्ष्मीकांत कमलनयनं योगिभिर्ध्यानगम्यंवन्दे विष्णु भवभयहरं सर्व लौकेक नाथम् ॥ यं ब्रह्मा वरुणैन्द्रु रुद्रमरुत: स्तुन्वानि दिव्यै स्तवैवेदे: ।सांग पदक्रमोपनिषदै गार्यन्ति यं सामगा: ।ध्यानावस्थित तद्गतेन मनसा पश्यति यं योगिनोयस्यातं न विदु: सुरासुरगणा दैवाय तस्मै नम: ॥

Continue Reading

Mahishasura Mardini Stotram – Aigiri Nandini

Mahishasura Mardini Stotram Lyrics in English Ayi Giri Nandini, Nandhitha Medhini, Viswa Vinodhini NandanutheGirivara Vindhya Sirodhi Nivasini, Vishnu Vilasini Jishnu Nuthe ।Bhagawathi Hey Sithi Kanda Kudumbini, Bhoori Kudumbini Bhoori Kruthe,Jaya Jaya Hey Mahishasura Mardini, Ramya Kapardini, Shaila Suthe ॥ 1 ॥ Suravara Varshini, Durdara Darshini, Durmukhamarshani, Harsha Rathe,Tribhuvana Poshini, Sankara Thoshini, Kilbisisha Moshini, Ghosha RatheDanuja […]

Continue Reading

महिषासुरमर्दिनि स्तोत्रम् – अयि गिरिनन्दिनि (Mahishasura Mardini Stotram )

Mahishasura Mardini Stotram Lyrics in Hindi अयि गिरिनन्दिनि नन्दितमेदिनि विश्वविनोदिनि नन्दिनुतेगिरिवरविन्ध्यशिरोऽधिनिवासिनि विष्णुविलासिनि जिष्णुनुते ।भगवति हे शितिकण्ठकुटुम्बिनि भूरिकुटुम्बिनि भूरिकृतेजय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ॥ १ ॥ सुरवरवर्षिणि दुर्धरधर्षिणि दुर्मुखमर्षिणि हर्षरतेत्रिभुवनपोषिणि शङ्करतोषिणि किल्बिषमोषिणि घोषरतेदनुजनिरोषिणि दितिसुतरोषिणि दुर्मदशोषिणि सिन्धुसुतेजय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ॥ २ ॥ अयि जगदम्ब मदम्ब कदम्ब वनप्रियवासिनि हासरतेशिखरि शिरोमणि तुङ्गहिमलय शृङ्गनिजालय मध्यगते ।मधुमधुरे […]

Continue Reading

श्री विष्णु सहस्त्रपाठ : विष्णु सहस्त्रनाम पढ़ने से क्या होता है?

Vishnu Sahasranam Lyrics in Sanskrit विश्वं विष्णुर्वषट्कारो भूतभव्यभवत्प्रभुः ।भूतकृद्भूतभृद्भावो भूतात्मा भूतभावनः ॥ १ ॥ पूतात्मा परमात्मा च मुक्तानां परमा गतिः ।अव्ययः पुरुषः साक्षी क्षेत्रज्ञोऽक्षर एव च ॥ २ ॥ योगो योगविदां नेता प्रधानपुरुषेश्वरः ।नारसिंहवपुः श्रीमान् केशवः पुरुषोत्तमः ॥ ३ ॥ सर्वः शर्वः शिवः स्थाणुर्भूतादिर्निधिरव्ययः ।संभवो भावनो भर्ता प्रभवः प्रभुरीश्वरः ॥ ४ ॥ स्वयम्भूः शम्भुरदित्यः पुष्कराक्षो […]

Continue Reading