श्री दुर्गा सप्तशती- देवीमयी

Durga Saptashati Devimayi – Sanskrit Lyrics ॥ देवीमयी ॥ तव च का किल न स्तुतिरम्बिके!सकलशब्दमयी किल ते तनुः।निखिलमूर्तिषु मे भवदन्वयोमनसिजासु बहिःप्रसरासु च॥ इति विचिन्त्य शिवे! शमिताशिवे!जगति जातमयत्नवशादिदम्।स्तुतिजपार्चनचिन्तनवर्जिता नखलु काचन कालकलास्ति मे॥ Read More: श्री दुर्गा सप्तशती संपूर्ण पाठ

Continue Reading

श्रीदेवीजी की आरती

Jag Janani Jai Jai Aarati Lyrics ॥ श्री देवीजी की आरती ॥ जगजननी जय! जय!! (मा! जगजननी जय! जय!!)।भयहारिणि, भवतारिणि, भवभामिनि जय! जय!!॥जगजननी जय जय… तू ही सत-चित-सुखमय शुद्ध ब्रह्मरूपा।सत्य सनातन सुन्दर पर-शिव सुर-भूपाजगजननी जय जय… आदि अनादि अनामय अविचल अविनाशी।अमल अनन्त अगोचर अज आनँदराशी॥जगजननी जय जय… अविकारी, अघहारी, अकल, कलाधारी।कर्त्ता विधि, भर्त्ता हरि, हर […]

Continue Reading

दुर्गा सप्तशती सिद्ध सम्पुट मंत्र

Durga Saptashati Siddha Samput Mantra Lyrics सामूहिक कल्याण के लिये मंत्र – देव्या यया ततमिदं जगदात्मशक्त्यानिश्शेषदेवगणशक्तिसमूहमूत्र्या ।तामम्बिकामखिलदेवमहर्षिपूज्यांभक्त्या नताः स्म विदधातु शुभानि सा नः ॥ विश्व के अशुभ तथा भय का विनाश करने के लिये मंत्र – यस्याः प्रभावमतुलं भगवाननन्तोब्रह्मा हरश्च न हि वक्तुमलं बलं च ।सा चण्डिकाखिलजगत्परिपालनायनाशाय चाशुभभयस्य मतिं करोतु ॥ विश्व की रक्षा के लिये मंत्र […]

Continue Reading

देव्यपराधक्षमापनस्तोत्रम्

Durga Saptashati Devi Aparadha Kshamapana Stotram Sanskrit Lyrics ॥ अथ देव्यपराधक्षमापनस्तोत्रम् ॥ न मन्त्रं नो यन्त्रं तदपि च न जाने स्तुतिमहोन चाह्वानं ध्यानं तदपि च न जाने स्तुतिकथाः।न जाने मुद्रास्ते तदपि च न जाने विलपनंपरं जाने मातस्त्वदनुसरणं क्लेशहरणम्॥1॥ विधेरज्ञानेन द्रविणविरहेणालसतयाविधेयाशक्यत्वात्तव चरणयोर्या च्युतिरभूत्।तदेतत् क्षन्तव्यं जननि सकलोद्धारिणि शिवेकुपुत्रो जायेत क्वचिदपि कुमाता न भवति॥2॥ पृथिव्यां पुत्रास्ते जननि बहवः सन्ति […]

Continue Reading

दुर्गाद्वात्रिंशन्नाममाला

Durga Saptashati Durga Dwatrimsha Namamala Sanskrit Lyrics ॥ अथ दुर्गाद्वात्रिंशन्नाममाला ॥ दुर्गा दुर्गार्तिशमनी दुर्गापद्विनिवारिणी।दुर्गमच्छेदिनी दुर्गसाधिनी दुर्गनाशिनी॥ दुर्गतोद्धारिणी दुर्गनिहन्त्री दुर्गमापहा।दुर्गमज्ञानदा दुर्गदैत्यलोकदवानला॥ दुर्गमा दुर्गमालोका दुर्गमात्मस्वरूपिणी।दुर्गमार्गप्रदा दुर्गमविद्या दुर्गमाश्रिता॥ दुर्गमज्ञानसंस्थाना दुर्गमध्यानभासिनी।दुर्गमोहा दुर्गमगा दुर्गमार्थस्वरूपिणी॥ दुर्गमासुरसंहन्त्री दुर्गमायुधधारिणी।दुर्गमाङ्गी दुर्गमता दुर्गम्या दुर्गमेश्वरी॥ दुर्गभीमा दुर्गभामा दुर्गभा दुर्गदारिणी।नामावलिमिमां यस्तु दुर्गाया मम मानवः॥ पठेत् सर्वभयान्मुक्तो भविष्यति न संशयः॥ ॥ इति दुर्गाद्वात्रिंशन्नाममाला सम्पूर्णम् ॥ Read Next : देव्यपराधक्षमापनस्तोत्रम्

Continue Reading

 श्रीदुर्गामानस-पूजा

Devi Mahatmyam Durga Manasa Puja – Sanskrit Lyrics ॥ श्रीदुर्गामानस-पूजा ॥ उद्यच्चन्दनकुङ्कुमारुणपयोधाराभिराप्लावितांनानानर्घ्यमणिप्रवालघटितां दत्तां गृहाणाम्बिके।आमृष्टां सुरसुन्दरीभिरभितो हस्ताम्बुजैर्भक्तितमातः सुन्दरि भक्तकल्पलतिके श्रीपादुकामादरात्॥1॥ देवेन्द्रादिभिरर्चितं सुरगणैरादाय सिंहासनंचञ्चत्काञ्चनसंचयाभिरचितं चारुप्रभाभास्वरम्।एतच्चम्पककेतकीपरिमलं तैलं महानिर्मलंगन्धोद्वर्तनमादरेण तरुणीदत्तं गृहाणाम्बिके॥2॥ पश्चाद्देवि गृहाण शम्भुगृहिणि श्रीसुन्दरि प्रायशोगन्धद्रव्यसमूहनिर्भरतरं धात्रीफलं निर्मलम्।तत्केशान् परिशोध्य कङ्कतिकया मन्दाकिनीस्रोतसिस्नात्वा प्रोज्ज्वलगन्धकं भवतु हे श्रीसुन्दरि त्वन्मुदे॥3॥ सुराधिपतिकामिनीकरसरोजनालीधृतांसचन्दनसकुङ्कुमागुरुभरेण विभ्राजिताम्।महापरिमलोज्ज्वलां सरसशुद्धकस्तूरिकांगृहाण वरदायिनि त्रिपुरसुन्दरि श्रीप्रदे॥4॥ गन्धर्वामरकिन्नरप्रियतमासंतानहस्ताम्बुज-प्रस्तारैर्ध्रियमाणमुत्तमतरं काश्मीरजापिञ्जरम्।मातर्भास्वरभानुमण्डललसत्कान्तिप्रदानोज्ज्वलंचैतन्निर्मलमातनोतु वसनं श्रीसुन्दरि त्वन्मुदम्॥5॥ स्वर्णाकल्पितकुण्डले श्रुतियुगे हस्ताम्बुजे मुद्रिकामध्ये […]

Continue Reading

क्षमा-प्रार्थना

Durga Saptashati Kshama Prarthana – Sanskrit Lyrics || क्षमा-प्रार्थना || अपराधसहस्राणि क्रियन्तेऽहर्निशं मया।दासोऽयमिति मां मत्वा क्षमस्व परमेश्वरि॥1॥ आवाहनं न जानामि न जानामि विसर्जनम्।पूजां चैव न जानामि क्षम्यतां परमेश्वरि॥2॥ मन्त्रहीनं क्रियाहीनं भक्तिहीनं सुरेश्वरि।यत्पूजितं मया देवि परिपूर्णं तदस्तु मे॥3॥ अपराधशतं कृत्वा जगदम्बेति चोच्चरेत्।यां गतिं समवाप्नोति न तां ब्रह्मादयः सुराः॥4॥ सापराधोऽस्मि शरणं प्राप्तस्त्वां जगदम्बिके।इदानीमनुकम्प्योऽहं यथेच्छसि तथा कुरु॥5॥ अज्ञानाद्विस्मृतेर्भ्रान्त्या यन्न्यूनमधिकं कृतम्।तत्सर्वं […]

Continue Reading

मूर्तिरहस्यम्

Durga Saptashati Murti Rahasyam Sanskrit Lyrics ॥ अथ मूर्तिरहस्यम् ॥ ऋषिरुवाच ॐ नन्दा भगवती नाम या भविष्यति नन्दजा।स्तुता सा पूजिता भक्त्या वशीकुर्याज्जगत्त्रयम्॥1॥ कनकोत्तमकान्तिः सा सुकान्तिकनकाम्बरा।देवी कनकवर्णाभा कनकोत्तमभूषणा॥2॥ कमलाङ्कुशपाशाब्जैरलङ्कृतचतुर्भुजा।इन्दिरा कमला लक्ष्मीः सा श्री रुक्माम्बुजासना॥3॥ या रक्तदन्तिका नाम देवी प्रोक्ता मयानघ।तस्याः स्वरूपं वक्ष्यामि शृणु सर्वभयापहम्॥4॥ रक्ताम्बरा रक्तवर्णा रक्तसर्वाङ्गभूषणा।रक्तायुधा रक्तनेत्रा रक्तकेशातिभीषणा॥5॥ रक्ततीक्ष्णनखा रक्तदशना रक्तदन्तिका।पतिं नारीवानुरक्ता देवी भक्तं भजेज्जनम्॥6॥ वसुधेव विशाला […]

Continue Reading

वैकृतिकं रहस्यम्

Durga Saptashati Vaikritikam Rahasyam Lyrics ॥ अथ वैकृतिकं रहस्यम् ॥ ऋषिरुवाच ॐ त्रिगुणा तामसी देवी सात्त्विकी या त्रिधोदिता।सा शर्वा चण्डिका दुर्गा भद्रा भगवतीर्यते॥1॥ योगनिद्रा हरेरुक्ता महाकाली तमोगुणा।मधुकैटभनाशार्थं यां तुष्टावाम्बुजासनः॥2॥ दशवक्त्रा दशभुजा दशपादाञ्जनप्रभा।विशालया राजमाना त्रिंशल्लोचनमालया॥3॥ स्फुरद्दशनदंष्ट्रा सा भीमरूपापि भूमिप।रूपसौभाग्यकान्तीनां सा प्रतिष्ठा महाश्रियः॥4॥ खड्गबाणगदाशूलचक्रशङ्खभुशुण्डिभृत्।परिघं कार्मुकं शीर्षं निश्च्योतद्रुधिरं दधौ॥5॥ एषा सा वैष्णवी माया महाकाली दुरत्यया।आराधिता वशीकुर्यात् पूजाकर्तुश्चराचरम्॥6॥ सर्वदेवशरीरेभ्यो याऽऽविर्भूतामितप्रभा।त्रिगुणा […]

Continue Reading

प्राधानिकं रहस्यम्

Durga Saptashati Pradhanikam Rahasyam – Sanskrit Lyrics ॥ अथ प्राधानिकं रहस्यम् ॥ ॥ विनियोगः ॥ ॐ अस्य श्रीसप्तशतीरहस्यत्रयस्यनारायण ऋषिरनुष्टुप्छन्दः,महाकालीमहालक्ष्मीमहासरस्वत्यो देवतायथोक्तफलावाप्त्यर्थं जपे विनियोगः। राजोवाच भगवन्नवतारा मेचण्डिकायास्त्वयोदिताः।एतेषां प्रकृतिं ब्रह्मन्प्रधानं वक्तुमर्हसि॥1॥ आराध्यं यन्मया देव्याःस्वरूपं येन च द्विज।विधिना ब्रूहि सकलंयथावत्प्रणतस्य मे॥2॥ ऋषिरुवाच इदं रहस्यं परममनाख्येयं प्रचक्षते।भक्तोऽसीति न मे किञ्चित्तवावाच्यं नराधिप॥3॥ सर्वस्याद्या महालक्ष्मीस्त्रिगुणा परमेश्वरी।लक्ष्यालक्ष्यस्वरूपा सा व्याप्य कृत्स्नं व्यवस्थिता॥4॥ मातुलुङ्गं गदां खेटं पानपात्रं […]

Continue Reading