Shri Siddhivinayak Stotram Lyrics in Hindi
विघ्नेश विघ्नचयखण्डानामधेय
श्रीशंकरात्मज सुराधिपवन्द्यपाद ।
दुर्गामहाव्रतफलाखिलमंगलात्मन्
विघ्नं ममापहर सिद्धिविनायक त्वम् ॥१॥
सत्पद्मरागमणिवर्णशरीरकांति:
श्रीसिद्धिबुद्धिपरिचारितकुंकुमश्री: ।
दक्षस्त्ने वलयितातिमनोज्ञशुण्डो
विघ्नं ममापहर सिद्धिविनायक त्वम् ॥२॥
पाशांकुशाब्ज्जपरशूनश्च दधाच्चतुर्भि-
र्दोर्भिश्च शोणकुसुमास्त्रगुमांगजात: ।
सिन्दूरशोभितललाटविधुप्रकाशो
विघ्नं ममापहर सिद्धिविनायक त्वम् ॥३॥
कार्येषु विघ्नचयभीतविरंचिमुख्यै:
सम्पूजित: सुरवरैरपि मोदकाद्यै: ।
सर्वेषु च प्रथममेव सुरेशु पूज्यो
विघ्नं ममापहर सिद्धिविनायक त्वम् ॥४॥
शीघ्रांचनस्खलनतुंगरवोर्ध्वकण्ठ-
स्थूलेंन्दुरुद्रगणहासितदेवसंघ: ।
शूर्पश्रुतिश्च पृथ्वीवर्तुलतुंगतुन्दो
विघ्नं ममापहर सिद्धिविनायक त्वम् ॥५॥
यज्ञोपवीतपदलाम्भितनागराजो
मासादिपुण्यददृशीकृतऋक्षराज: ।
भक्ताभयप्रद दयालय विघ्नराज
विघ्नं ममापहर सिद्धिविनायक त्वम् ॥६॥
सुद्रत्नसारतिराजितसत्किरित:
कौशुम्भचारुवसनद्वय ऊर्जितश्री:।
सर्वत्र मंगलकरस्मरणप्रतापो
विघ्नं ममापहर सिद्धिविनायक त्वम् ॥७॥
देवान्तकाद्यसुरभीतसुरार्तिहर्ता
विज्ञानबोधनवरेण तमोस्फहर्ता ।
आनन्दितत्रिभुवनेश कुमारबंधो
विघ्नं ममापहर सिद्धिविनायक त्वम् ॥८॥
॥इति श्रीमुद्गलपुराणे विघ्ननिवारकं श्रीसिद्धिविनायकस्तोत्रं सम्पूर्णम् ॥
Read more: