ISKCON Mangal Aarti Lyrics in Hindi

संसार-दावनला-लिधा-लोक
त्राणय कारुण्य-
घनघनत्वम् प्राप्तस्य कल्याण-
गुणार्णवस्य वंदे गुरुः श्रीचरणारविंदम् (1)

महाप्रभो कीर्तन-नृत्य-गीता वदित्र
-माद्यन-मानसो रसेना
रोमाँका -कम्पाश्रु-तरंग-भजो
वन्दे गुरो श्रीचरणारविंदम् (2)

श्री-विग्रहराधन-नित्य-नाना
श्रृंगार-तन्-मंदिर-मार्जनादौ
युक्तस्य भक्तम च नियुंजतो ‘पि
वन्दे गुरो श्रीचरणरविंदम् (3)

चतुर-विधा-श्री-भगवत-प्रसाद
स्वादव-अन्न-तृप्तान हरि-भक्त-सघन कृतवैव
तृप्तिम भजतः सदायव
वन्दे गुरो श्रीचरणारविंदम् (4)

श्री-राधिका-माधवयोर अपरा
माधुर्य-लीला गुण-रूप-नमनं
प्रति-क्षणस्वदान-लोलुपास्य
वन्दे गुरो श्री-चरणारविंदम् (5)

निकुंज-यूनो रति-केलि-सिद्ध्यै य
यलिभिर युक्तिर अपेक्षाय तत्रति
-दाक्ष्यद अति-वल्लभस्य
वन्दे गुरुह श्रीचरणरविंदम् (6)

साक्षात्-धरित्वेन समस्त-शास्त्रैर
उक्तस तथा भव्यता एव सदभिः किंतु
प्रभोर यः प्रिया एव
तस्य वन्दे गुरुओ श्रीचरणारविंदम् (7)

यस्य प्रसादद भगवत्-प्रसादो
यस्यप्रसादन न गतिः कुतो ‘पि
ध्यान स्टुवम्स तस्य यशस त्रि-संध्याम
वन्दे गुरो श्रीचरणरविंदम् (8)

Print Friendly, PDF & Email

By vsadmin